ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadī.)

Page 371.

Ettha vāti ogādho, ariyamaggo nibbānañca. Ogādhamevettha rassattaṃ katvā
ogadhanti vuttaṃ. Taṃ ogadhaṃ tamogadhanti padavibhāgo.
                       Pañcamasuttavaṇṇanā niṭṭhitā.
                          ------------
                     6. Tatiyanānātitthiyasuttavaṇṇanā
    [56] Chaṭṭhe sabbaṃ heṭṭhā vuttanayameva. Imaṃ udānanti ettha pana
diṭṭhitaṇhāmānesu dosaṃ disvā te dūrato vajjetvāva saṅkhāre yathābhūtaṃ passato
ca tattha anādīnavadassitāya micchābhiniviṭṭhassa yathābhūtaṃ apassato ca yathākkamaṃ
saṃsārato ativattanānativattanadīpakaṃ imaṃ udānaṃ udānesīti attho yojetabbo.
    Tattha ahaṅkārapasutāyaṃ pajāti "sayaṅkato attā ca loko cā"ti evaṃ
vuttasayaṅkārasaṅkhātaṃ ahaṅkāraṃ tathā pavattaṃ diṭṭhiṃ pasutā anuyuttā ayaṃ pajā
micchābhiniviṭṭho sattakāyo. Paraṅkārūpasañhitāti paro añño issarādiko sabbaṃ
karotīti evaṃ pavattaṃ paraṅkāradiṭṭhiṃ sannissitā tāya upasañhitāti
paraṅkārūpasañhitā. Etadeke nābbhaññaṃsūti etaṃ diṭṭhidvayaṃ eke samaṇabrāhmaṇā
tattha dosadassino hutvā nānujāniṃsu. Kathaṃ? sati hi sayaṅkāre kāmakārato sattānaṃ
iṭṭheneva bhavitabbaṃ, na aniṭṭhena. Na hi koci attano dukkhaṃ icchati, bhavati ca
aniṭṭhaṃ, tasmā na sayaṅkāro. Paraṅkāropi yadi issarahetuko, svāyaṃ issaro
attatthaṃ vā kareyya paratthaṃ vā. Tattha yadi attatthaṃ, attanā akatakicco siyā
asiddhassa 1- sādhanato. Atha vā paratthaṃ sabbesaṃ hitasukhameva nipphajjeyya, na ahitadukkhaṃ
nipphajjati, tasmā issaravasena na paraṅkāro sijjhati. Yadi ca issarasaṅkhātaṃ
aññanirapekkhaṃ niccamekakāraṇaṃ pavattiyā siyā, kammena 2- uppatti na siyā,
@Footnote: 1 Sī. aladdhassa  2 Ma. kamena



The Pali Atthakatha in Roman Character Volume 26 Page 371. http://84000.org/tipitaka/read/attha_page.php?book=26&page=371&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=8308&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=8308&pagebreak=1#p371


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]