ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadī.)

Page 368.

Diṭṭhidassanena yathādiṭṭhaṃ "attā"ti maññamānā tassa sassatādibhāvaṃ āropetvā
"idameva saccaṃ moghamaññan"ti abhinivisitvā aññamaññaṃ vivadanti, yathābhūtampana
atthānatthaṃ dhammādhammañca na jānanti. Tasmā andhā acakkhukā jaccandhapaṭibhāgāti
    etamatthaṃ viditvāti etaṃ titthiyānaṃ dhammasabhāvaṃ yathābhūtaṃ ajānantānaṃ
apassantānaṃ jaccandhānaṃ viya hatthimhi yathādassanaṃ 1- micchābhinivesaṃ, tattha ca
vivādāpattiṃ sabbākārato viditvā tadatthadīpakaṃ imaṃ udānaṃ udānesi.
    Tattha imesu kira sajjanti, eke samaṇabrāhmaṇāti idhekacce pabbajjūpagamanena
samaṇā, jātimattena brāhmaṇā "sassato loko"tiādinayappavattesu imesu eva
asāresu diṭṭhigatesu diṭṭhābhinandanavasena, imesu vā rūpādīsu upādānakkhandhesu
evaṃ aniccesu dukkhesu vipariṇāmadhammesu taṇhābhinandanadiṭṭhābhinandanānaṃ
vasena "etaṃ mamā"tiādinā sajjanti kira. Aho nesaṃ sammohoti
dasseti. Kirasaddo cettha arucisūcanattho. Tena tattha saṅgakāraṇābhāvameva dīpeti.
Na kevalaṃ sajjanti eva, atha kho viggayha naṃ vivadanti "na tvaṃ imaṃ dhammavinayaṃ
ājānāsi. Ahaṃ imaṃ dhammavinayaṃ ājānāmī"tiādinā viggāhikakathānuyogavasena
viggayha vivadanti vivādaṃ āpajjanti. Nanti cettha nipātamattaṃ. Atha vā viggayha
nanti naṃ diṭṭhinissayaṃ sakkāyadiṭṭhiṃyeva vā visadisadassanattā 2- sassatādivasena
aññamaññaṃ viruddhaṃ gahetvā vivadanti visesato vadanti, attano eva vādaṃ
visiṭṭhaṃ aviparītaṃ katvā abhinivissa voharanti. Yathā kiṃ? janā ekaṅgadassino.
Yatheva jaccandhā janā hatthissa ekekaṅgadassino yaṃ yaṃ attanā phusitvā ñātaṃ,
tantadeva hatthī"ti gahetvā aññamaññaṃ viggayha vivadiṃsu, evaṃsampadamidanti
attho. Ivasaddo 3- cettha luttaniddiṭṭhoti veditabbo.
                       Catutthasuttavaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 1 Sī.,Ma. ayathādassanaṃ  2 cha.Ma. viparītadassanattā  3 Sī.,ka, idhasaddo



The Pali Atthakatha in Roman Character Volume 26 Page 368. http://84000.org/tipitaka/read/attha_page.php?book=26&page=368&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=8240&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=8240&pagebreak=1#p368


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]