ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ROMAN letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadi.)

Page 362.

    Na cahu na ca bhavissati. Na cetarahi vijjatiti yo pana so anavajjadhammo
ariyamaggo mayham bodhimande uppanno, yena sabbo kilesagano anavasesam
pahino, so yatha mayham maggakkhanato pubbe na cahu na ca ahosi, evam
attana pahatabbakilesabhavato te kilesa viya ayampi na ca bhavissati
anagate na uppajjissati, etarahi paccuppannakalepi na vijjati na upalabbhati
attana kattabbakiccabhavato. Na hi ariyamaggo anekavaram pavattati. Tenevaha
"na param digunam yanti"ti.
    Iti bhagava ariyamaggena attano santane anavasesam pahine akusale
dhamme bhavanaparipurim gate aparimane anavajjadhamme ca paccavekkhamano
attupanayikapitivegavissattham udanam udanesi. Purimaya gathaya 1-
purimavesarajjadvayameva kathitam, pacchimadvayam sammasambodhiya pakasitatta pakasitameva
hotiti.
                       Tatiyasuttavannana nitthita.
                          -------------
                     4. Pathamananatitthiyasuttavannana
    [54] Catutthe nanatitthiya samanabrahmana paribbajakati 2- ettha taranti etena
samsaroghanti tittham, nibbanamaggo. Idha pana viparitavipallasavasena ditthigatikehi
tatha gahitaditthidassanam "titthan"ti adhippetam. Tasmim sassatadinanakare
titthe niyuttati nanatitthiya, nagganiganthadisamana ceva kathakalapadibrahmana
ca pokkharasatadiparibbajaka ca samanabrahmanaparibbajaka. Nanatitthiya ca
te samanabrahmanaparibbajaka  cati nanatitthiyasamanabrahmanaparibbajaka.
@Footnote: 1 cha.Ma. kathaya  2 cha.Ma. nanatitthiyasamanabrahmanaparibbajakati



The Pali Atthakatha in Roman Character Volume 26 Page 362. http://84000.org/tipitaka/read/attha_page.php?book=26&page=362&pages=1&modeTY=2&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=8105&modeTY=2&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=8105&modeTY=2&pagebreak=1#p362


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]