ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadī.)

Page 362.

    Na cāhu na ca bhavissati. Na cetarahi vijjatīti yo pana so anavajjadhammo
ariyamaggo mayhaṃ bodhimaṇḍe uppanno, yena sabbo kilesagaṇo anavasesaṃ
pahīno, so yathā mayhaṃ maggakkhaṇato pubbe na cāhu na ca ahosi, evaṃ
attanā pahātabbakilesābhāvato te kilesā viya ayampi na ca bhavissati
anāgate na uppajjissati, etarahi paccuppannakālepi na vijjati na upalabbhati
attanā kattabbakiccābhāvato. Na hi ariyamaggo anekavāraṃ pavattati. Tenevāha
"na pāraṃ diguṇaṃ yantī"ti.
    Iti bhagavā ariyamaggena attano santāne anavasesaṃ pahīne akusale
dhamme bhāvanāpāripūriṃ gate aparimāṇe anavajjadhamme ca paccavekkhamāno
attupanāyikapītivegavissaṭṭhaṃ udānaṃ udānesi. Purimāya gāthāya 1-
purimavesārajjadvayameva kathitaṃ, pacchimadvayaṃ sammāsambodhiyā pakāsitattā pakāsitameva
hotīti.
                       Tatiyasuttavaṇṇanā niṭṭhitā.
                          -------------
                     4. Paṭhamanānātitthiyasuttavaṇṇanā
    [54] Catutthe nānātitthiyā samaṇabrāhmaṇā paribbājakāti 2- ettha taranti etena
saṃsāroghanti titthaṃ, nibbānamaggo. Idha pana viparītavipallāsavasena diṭṭhigatikehi
tathā gahitadiṭṭhidassanaṃ "titthan"ti adhippetaṃ. Tasmiṃ sassatādinānākāre
titthe niyuttāti nānātitthiyā, nagganigaṇṭhādisamaṇā ceva kaṭhakalāpādibrāhmaṇā
ca pokkharasātādiparibbājakā ca samaṇabrāhmaṇaparibbājakā. Nānātitthiyā ca
te samaṇabrāhmaṇaparibbājakā  cāti nānātitthiyasamaṇabrāhmaṇaparibbājakā.
@Footnote: 1 cha.Ma. kathāya  2 cha.Ma. nānātitthiyasamaṇabrāhmaṇaparibbājakāti



The Pali Atthakatha in Roman Character Volume 26 Page 362. http://84000.org/tipitaka/read/attha_page.php?book=26&page=362&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=8105&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=8105&pagebreak=1#p362


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]