ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadī.)

Page 344.

Labhetha pubbāpariyaṃ visesanti so evaṃ satiārakkhena cetasā kammaṭṭhānaṃ uparūpari
vaḍḍhento brūhanto phātiṃ karonto pubbāpariyaṃ pubbāpariyavantaṃ pubbāparabhāvena
pavattaṃ uḷāruḷāratarādibhedavisesaṃ labheyya.
    Tattha duvidho pubbāpariyaviseso samathavasena vipassanāvasena cāti. Tesu
samathavasena tāva nimittuppattito paṭṭhāya yāva nevasaññānāsaññāyatanavasībhāvo,
tāva pavatto bhāvanāviseso pubbāpariyaviseso. Vipassanāvasena pana rūpamukhena
abhinivisantassa rūpadhammapariggahato, itarassa nāmadhammapariggahato paṭṭhāya yāva
arahattādhigamo, tāva pavatto bhāvanāviseso pubbāpariyaviseso. Ayameva ca
idhādhippeto.
    Laddhāna pubbāpariyaṃ visesanti pubbāpariyavisesaṃ ukkaṃsapāramippattaṃ arahattaṃ
labhitvā. Adassanaṃ maccurājassa gaccheti jīvitupacchedavasena sabbesaṃ sattānaṃ
abhibhavanato maccurājasaṅkhātassa maraṇassa visayabhūtaṃ bhavattayaṃ samatikkantattā adassanaṃ
agocaraṃ gaccheyya. Imasmiṃ vagge yaṃ avuttaṃ, taṃ heṭṭhā vuttanayamevāti.
                       Dasamasuttavaṇṇanā niṭṭhitā.
                   Niṭṭhitā ca soṇattheravaggavaṇṇanā 1-
                       ------------------
@Footnote: 1 cha.Ma. mahāvaggavaṇṇanā



The Pali Atthakatha in Roman Character Volume 26 Page 344. http://84000.org/tipitaka/read/attha_page.php?book=26&page=344&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=7703&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=7703&pagebreak=1#p344


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]