ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadī.)

Page 336.

Vipassanāvāro kathito. Ñatvā dhammaṃ nirupadhinti sabbūpadhipaṭinissaggattā nirupadhiṃ
nibbānadhammaṃ yathābhūtaṃ ñatvā nissaraṇavivekāsaṅkhatāmatasabhāvato 1- maggañāṇena
paṭivijjhitvā. "disvā ñatvā"ti imesaṃ padānaṃ "ghataṃ 2- pivitvā balaṃ hoti,
sīhaṃ disvā bhayaṃ hoti, paññāya disvā āsavā parikkhīṇā hontī"tiādīsu 3-
viya hetuatthatā daṭṭhabbā. Ariyo na ramatī pāpeti kilesehi ārakattā ariyo
sappuriso aṇumattepi pāpe na ramati kasmā? pāpe na ramatī sucīti
suvisuddhakāyasamācārāditāya 4- visuddhapuggalo rājahaṃso viya ukkāraṭṭhāne pāpe
saṅkiliṭṭhadhamme na ramati nābhinandati. "pāpo na ramatī sucin"tipi pāṭho.
Tassattho:- pāpo pāpapuggalo suciṃ anavajjaṃ vodānadhammaṃ na ramati, aññadatthu
gāmasūkarādayo viya ukkāraṭṭhānaṃ asuciṃ saṅkilesadhammaṃyeva ramatīti paṭipakkhato
desanaṃ parivatteti.
    Evaṃ bhagavatā udāne udānite āyasmā soṇo uṭṭhāyāsanā bhagavantaṃ
vanditvā attano upajjhāyassa vacanena paccantadese pañcavaggena upasampadādīni
pañca vatthūni yāci. Bhagavāpi tāni anujānīti sabbaṃ khandhake 5- āgatanayena
veditabbaṃ.
                       Chaṭṭhasuttavaṇṇanā niṭṭhitā.
                          ------------
                       7. Kaṅkhārevatasuttavaṇṇanā
    [47] Sattame kaṅkhārevatoti tassa therassa nāmaṃ. So hi sāsane
pabbajitvā laddhūpasampado sīlavā kalyāṇadhammo viharati, "akappiyā muggā, na
@Footnote: 1 Sī.,ka. nissaraṇavivekasaṅkhātāmataṃ vibhāvetvā sabhāvato  2 cha.Ma. sappiṃ
@3 abhi.pu. 36/208/190, aṅ. navaka. 23/246(42)/472 (syā)
@4 ka. suvisuddhakāyasamācārattāya  5 vi.mahā. 5/257 ādi/20



The Pali Atthakatha in Roman Character Volume 26 Page 336. http://84000.org/tipitaka/read/attha_page.php?book=26&page=336&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=7524&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=7524&pagebreak=1#p336


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]