ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadī.)

Page 328.

Ativijjhitvā kilesavassaṃ 1- na vassati na temeti. Evaṃ so kilesehi anavassuto
parisuddhasīlo samāhito hutvā vipassanaṃ paṭṭhapetvā sammasanto anukkamena
nibbānaṃ pāpuṇātīti adhippāyo.
                       Pañcamasuttavaṇṇanā niṭṭhitā.
                         --------------
                         6. Soṇasuttavaṇṇanā
    [46] Chaṭṭhe avantīsūti avantiraṭṭhe. Kuraraghareti evaṃnāmake nagare.
Pavatte pabbateti pavattanāmake pabbate. "papāte pabbatetipi "paṭhanti.
Soṇo upāsako kuṭikaṇṇoti nāmena soṇo nāma, tīhi saraṇagamanehi
upāsakattapaṭivedanena 2- upāsako, koṭiagghanakassa kaṇṇapiḷandhanassa dhāraṇena
"koṭikaṇṇo"ti ca vattabbe "kuṭikaṇṇo"ti evaṃ abhiññāto, na sukhumārasoṇoti 3-
adhippāyo. Ayaṃ hi āyasmato mahākaccāyanassa santike dhammaṃ sutvā sāsane
abhippasanno, saraṇesu ca sīlesu ca patiṭṭhito pavatte pabbate chāyūdakasampanne
ṭhāne vihāraṃ kāretvā theraṃ tattha vāsāpetvā catūhi paccayehi upaṭṭhāti.
Tena vuttaṃ "āyasmato mahākaccāyanassa upaṭṭhāko hotī"ti
    so kālena kālaṃ therassa upaṭṭhānaṃ gacchati. Thero cassa dhammaṃ deseti.
Tena saṃvegabahulo dhammacariyāya ussāhajāto viharati. So ekadā satthena saddhiṃ
vāṇijjatthāya ujjeniṃ gacchanto antarāmagge aṭaviyaṃ satthe niviṭṭhe rattiyaṃ
janasambādhabhayena ekamantaṃ apakkamma niddaṃ upagañchi. Sattho paccūsavelāyaṃ
uṭṭhāya gato. Na ekopi soṇaṃ pabodhesi. Sabbepi visaritvā agamaṃsu. So
@Footnote: 1 Sī.,Ma. kilesavassanena  2 cha.Ma. upāsakabhāvappaṭi....  3 Sī. abhiññāto sukumāro
@soṇoti



The Pali Atthakatha in Roman Character Volume 26 Page 328. http://84000.org/tipitaka/read/attha_page.php?book=26&page=328&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=7342&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=7342&pagebreak=1#p328


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]