ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadī.)

Page 314.

Pana saha byati pavattati vasatīti vā sahabyo, sahaṭṭhāyī sahavāsī vā tassa
bhāvo sahabyatā. Atirocatīti atikkamma abhibhavitvā vā rocati virocati. Vaṇṇenāti
rūpasampattiyā. Yasasāti parivārena. So hi asucimakkhikaṃ jajjaraṃ mattikabhājanaṃ
chaḍḍetvā anekaratanavicittaṃ pabhassararaṃsijālavinaddhaṃ suddhajambunadabhājanaṃ gaṇhanto
viya vuttappakāraṃ kaḷevaraṃ idha nikkhipitvā ekacittakkhaṇena yathāvuttaṃ dibbattabhāvaṃ
mahatā parivārena saddhiṃ paṭilabhīti.
    Etamatthaṃ viditvāti etaṃ pāpānaṃ aparivajjanaṃ ādīnavaṃ, parivajjane ca
ānisaṃsaṃ sabbākārato viditavā tadatthavibhāvanaṃ imaṃ udānaṃ udānesi.
    Tassāyaṃ saṅkhepattho:- yathā cakkhumā puriso parakkame kāyikavīriye
vijjamāne sarīre vahante visamāni papātādīni ṭhānāni caṇḍabhāvena vā
visamāni hatthiassaahikukkuragorūpādīni parivajjaye, evaṃ jīvalokasmiṃ imasmiṃ
sattaloke paṇḍito sappañño puriso tāya sappaññatāya attano hitaṃ
jānanto pāpāni lāmakāni duccaritāni parivajjeyya. Evaṃ hi yathāyaṃ suppabuddho
tagarasikhimhi paccekabuddhe pāpaṃ aparivajjetvā mahantaṃ anayabyasanaṃ āpajji,
evaṃ na āpajjeyyāti adhippāyo. Yathā suppabuddho kuṭṭhī mama dhammadesanaṃ
āgamma idāni saṃvegappatto pāpāni parivajjenato uḷāraṃ visesaṃ adhigañchi,
evaṃ aññopi uḷāraṃ visesādhigamaṃ icchanto pāpāni parivajjeyyāti adhippāyo.
                       Tatiyasuttavaṇṇanā niṭṭhitā.
                          ------------
                        4. Kumārakasuttavaṇṇanā
    [44] Catutthe kumārakāti taruṇapuggalā. Ye subhāsitadubbhāsitassa atthaṃ
jānanti, te idha kumārakāti adhippetā. Ime hi sattā jātadivasato paṭṭhāya
yāva pañcadasavassā, tāva "kumārakā, bālāti ca vuccanti, tato paraṃ vīsativassāni



The Pali Atthakatha in Roman Character Volume 26 Page 314. http://84000.org/tipitaka/read/attha_page.php?book=26&page=314&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=7026&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=7026&pagebreak=1#p314


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]