ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ROMAN letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadi.)

Page 294.

Imamattham satthu arocessami, yatha ca me sattha byakarissati, tatha nam
dharessami"ti. Evampana cintetva satthu santikam upasankamitva etamattham 1-
arocesi. Tena vuttam "atha kho raja pasenadi kosalo .pe. Piyataro"ti.
    Etamattham viditvati etam "loke sabbasattanam attava attano
piyataro"ti ranna vuttamattham sabbaso janitva tadatthaparidipanam imam udanam
udanesi.
    Tattha sabba disa anuparigamma cetasati sabba anavasesa dasapi disa
pariyesanavasena cittena anugantva. Nevajjhaga piyataramattana kvaciti attana
atisayena piyam annam koci puriso sabbussahena pariyesanto kvaci katthaci
sabbadisasu neva adhigaccheyya na passeyya. Evam piyo puthu atta paresanti
evam kassaci attana piyatarassa anupalabbhanavasena puthu visum visum tesam tesam
sattanam attava piyo. Tasma na himse paramattakamoti yasma evam sabbopi
satto attanam piyayati attano sukhakamo dukkhapatikulo, tasma attakamo
attano hitasukham icchanto param sattam antamaso kunthakipillikam upadaya na
himse na haneyya na panileddudandadihipi vihetheyya. Parassa hi attana
kate dukkhe tam tato sankamantam viya kalantare attani sandissati. Ayam hi
kammanam dhammatati.
                       Pathamasuttavannana nitthita.
                           -----------
                        2. Appayukasuttavannana
    [42] Dutiye acchariyam bhanteti idampi meghiyasutte viya garahanacchariyavasena
veditabbam. Yava appayukati yattakam parittayuka, atiittarajivitati attho.
@Footnote: 1 cha.Ma. tamattham



The Pali Atthakatha in Roman Character Volume 26 Page 294. http://84000.org/tipitaka/read/attha_page.php?book=26&page=294&pages=1&modeTY=2&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=6567&modeTY=2&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=6567&modeTY=2&pagebreak=1#p294


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]