ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadī.)

Page 294.

Imamatthaṃ satthu ārocessāmi, yathā ca me satthā byākarissati, tathā naṃ
dhāressāmī"ti. Evampana cintetvā satthu santikaṃ upasaṅkamitvā etamatthaṃ 1-
ārocesi. Tena vuttaṃ "atha kho rājā pasenadi kosalo .pe. Piyataro"ti.
    Etamatthaṃ viditvāti etaṃ "loke sabbasattānaṃ attāva attano
piyataro"ti raññā vuttamatthaṃ sabbaso jānitvā tadatthaparidīpanaṃ imaṃ udānaṃ
udānesi.
    Tattha sabbā disā anuparigamma cetasāti sabbā anavasesā dasapi disā
pariyesanavasena cittena anugantvā. Nevajjhagā piyataramattanā kvacīti attanā
atisayena piyaṃ aññaṃ koci puriso sabbussāhena pariyesanto kvaci katthaci
sabbadisāsu neva adhigaccheyya na passeyya. Evaṃ piyo puthu attā paresanti
evaṃ kassaci attanā piyatarassa anupalabbhanavasena puthu visuṃ visuṃ tesaṃ tesaṃ
sattānaṃ attāva piyo. Tasmā na hiṃse paramattakāmoti yasmā evaṃ sabbopi
satto attānaṃ piyāyati attano sukhakāmo dukkhapaṭikūlo, tasmā attakāmo
attano hitasukhaṃ icchanto paraṃ sattaṃ antamaso kunthakipillikaṃ upādāya na
hiṃse na haneyya na pāṇileḍḍudaṇḍādīhipi viheṭheyya. Parassa hi attanā
kate dukkhe taṃ tato saṅkamantaṃ viya kālantare attani sandissati. Ayaṃ hi
kammānaṃ dhammatāti.
                       Paṭhamasuttavaṇṇanā niṭṭhitā.
                           -----------
                        2. Appāyukasuttavaṇṇanā
    [42] Dutiye acchariyaṃ bhanteti idampi meghiyasutte viya garahanacchariyavasena
veditabbaṃ. Yāva appāyukāti yattakaṃ parittāyukā, atiittarajīvitāti attho.
@Footnote: 1 cha.Ma. tamatthaṃ



The Pali Atthakatha in Roman Character Volume 26 Page 294. http://84000.org/tipitaka/read/attha_page.php?book=26&page=294&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=6567&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=6567&pagebreak=1#p294


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]