ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadī.)

Page 289.

Ucchinnabhavataṇho. Tassa avasesakilesānaṃ anavasesavūpasamena santacittassa
khīṇāsavabhikkhuno. Vikkhīṇo jātisaṃsāroti jātiādiko:-
               "khandhānañca paṭipāṭi        dhātuāyatanāna ca
                abbocchinnaṃ vattamānā     `saṃsāro'ti pavuccatī"ti 1-
vuttalakkhaṇo saṃsāro visesato khīṇo. Tasmā 2- natthi tassa punabbhavoti yasmā
tassa evarūpassa ariyapuggalassa āyatiṃ punabbhavo natthi, tasmā tassa jātisaṃsāro
khīṇo. Kasmā panassa punabbhavo natthi? yasmā ucchinnabhavataṇho santacitto
ca hoti, tasmāti āvattetvā vattabbaṃ. Atha vā vikkhīṇo 3- jātisaṃsāro, tato
eva natthi tassa punabbhavoti attho yojetabbo.
                       Navamasuttavaṇṇanā niṭṭhitā.
                           ----------
                     10. Sāriputtaupasamasuttavaṇṇanā
    [40] Dasame attano upasamanti sāvakapāramīmatthakappattiyā hetubhūtaṃ
aggamaggena attano anavasesakilesavūpasamaṃ.
    Āyasmā hi sāriputto anupasantakilesānaṃ sattānaṃ rāgādikilesa-
janitasantāpadarathapariḷāhadukkhañceva kilesābhisaṅkhāranimittaṃ jātijarābyādhimaraṇasoka-
paridevādidukkhañca paccakkhato disvā atītānāgatepi nesaṃ vaṭṭamūlakaṃ dukkhaṃ
parituletvā karuṇāyamāno attanāpi puthujjanakāle anubhūtaṃ kilesanimittaṃ vā
anappakaṃ dukkhaṃ anussaritvā "īdisassa nāma mahādukkhassa hetubhūtā kilesā
idāni me suppahīnā"ti attano kilesavūpasamaṃ abhiṇhaṃ paccavekkhati. Paccavekkhanto
@Footnote: 1 su.vi. 2/95/94, visuddhi. 3/145 (syā)  2 ka. kasmā  3 Ma. khīṇo



The Pali Atthakatha in Roman Character Volume 26 Page 289. http://84000.org/tipitaka/read/attha_page.php?book=26&page=289&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=6463&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=6463&pagebreak=1#p289


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]