ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadī.)

Page 272.

Yathāvuttaadhicittānuyogo ca buddhānaṃ sāsanaṃ ovādo anusiṭṭhīti attho. Evaṃ
imāya gāthāya tisso sikkhā kathitāti veditabbā.
                       Chaṭṭhasuttavaṇṇanā niṭṭhitā.
                          -------------
                        7. Sāriputtasuttavaṇṇanā
    [37] Sattame apubbaṃ natthi. Gāthāya adhicetasoti adhicittavato,
sabbacittānaṃ adhikena arahattaphalacittena samannāgatassāti attho. Appamajjatoti
na pamajjato, appamādena anavajjadhammesu sātaccakiriyāya samannāgatassāti
vuttaṃ hoti. Muninoti "yo munāti ubho loke, muni tena pavuccatī"ti 1- evaṃ
ubhayalokamunanena monaṃ vuccati ñāṇaṃ, tena arahattaphalañāṇasaṅkhātena ñāṇena
samannāgatattā vā khīṇāsavo munī nāma, tassa munino. Monapathesu sikkhatoti
arahattañāṇasaṅkhātassa monassa pathesu sattattiṃsabodhipakkhiyadhammesu tīsu vā
sikkhāsu sikkhato. Idañca pubbabhāgappaṭipadaṃ gahetvā vuttaṃ. Pariniṭṭhitasikkho hi
arahā, tasmā evaṃ sikkhato, imāya sikkhāya munibhāvaṃ pattassa muninoti
evamettha attho daṭṭhabbo. Yasmā ca etadeva, tasmā heṭṭhimamaggaphalacittānaṃ
vasena adhicetaso, catusaccasambodhapaṭipattiyaṃ appamādavasena appamajjato,
maggañāṇasamannāgamena muninoti evametesaṃ tiṇṇaṃ padānaṃ attho yujjatiyeva.
Atha vā "appamajjato sikkhato"ti padānaṃ hetuatthatā daṭṭhabbā appamajjanahetu
sikkhanahetu ca adhicetasoti.
    Sokā na bhavanti tādinoti tādisassa khīṇāsavamunino abbhantare
aṭṭhaviyogādivatthukā sokā cittasantāpā na honti. Atha vā tādinoti
@Footnote: 1 khu.dha. 25/269/63. khu.cūḷa.30/164/84 (syā)



The Pali Atthakatha in Roman Character Volume 26 Page 272. http://84000.org/tipitaka/read/attha_page.php?book=26&page=272&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=6085&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=6085&pagebreak=1#p272


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]