ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadī.)

Page 264.

    Tattha yassa selūpamaṃ cittaṃ, ṭhitaṃ nānupakampatīti yassa khīṇāsavassa cittaṃ
ekagghanasilāmayapabbatūpamaṃ sabbesaṃ iñjanānaṃ abhāvato vasībhāvappattiyāva ṭhitaṃ
sabbehipi lokadhammehi nānupakampati na pavedhati. Idānissa akampanākāraṃ
saddhiṃ kāraṇena dassetuṃ "virattan"tiādi vuttaṃ. Tattha virattaṃ rajanīyesūti
virāgasaṅkhātena ariyamaggena rajanīyesu rāguppattihetubhūtesu tebhūmakadhammesu
virattaṃ, tattha sabbaso samucchinnarāganti atko. Kopaneyyeti paṭighaṭṭhānīye
sabbasmimpi āghātavatthusmiṃ na kuppati na dussati na vikāraṃ āpajjati. Yassevaṃ
bhāvitaṃ cittanti yassa yathāvuttassa ariyapuggassa cittaṃ evaṃ vuttanayena
tādibhāvāvahanabhāvena bhāvitaṃ. Kuto taṃ dukkhamessatīti taṃ uttamapuggalaṃ kuto
sattato saṅkhārato vā dukkhaṃ upagamissati, na tādisassa dukkhaṃ atthīti attho.
                       Catutthasuttavaṇṇanā niṭṭhitā.
                        -----------------
                         5. Nāgasuttavaṇṇanā
    [35] Pañcame kosambiyanti kusambena 1- nāma isinā vasitaṭṭhāne
māpitattā "kosambī"ti evaṃladdhanāmake nagare. Ghositārāmeti ghositaseṭṭhinā
kārite ārāme. Bhagavā ākiṇṇo viharatīti bhagavā sambādhappatto viharati.
Kimpana bhagavato sambādho atthi, saṃsaggo vāti? natthi. Na hi koci bhagavantaṃ
Anicchāya upasaṅkamituṃ sakkoti. Durāsadā hi buddhā bhagavanto sabbattha ca
anupalittattā. Hitesitāya pana sattesu anukampaṃ upādāya "mutto mocessāmī"ti
paṭiññānurūpaṃ caturoghanittharaṇatthaṃ aṭṭhannaṃ parisānaṃ attano santikaṃ kālena
@Footnote: 1 cha.Ma. kusumbena



The Pali Atthakatha in Roman Character Volume 26 Page 264. http://84000.org/tipitaka/read/attha_page.php?book=26&page=264&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=5907&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=5907&pagebreak=1#p264


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]