ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadī.)

Page 256.

Vipassanaṃ ussukkāpetvā anukkamena ariyamaggaṃ gaṇhanto aggamaggena
thinamiddhābhibhū bhikkhu sabbā duggatiyo jaheti, evaṃ so heṭṭhimamaggavajjhānaṃ
kilesānaṃ paṭhamameva pahīnattā diṭṭhivippayuttalobhasahagatacittuppādesu
uppajjanakathinamiddhānaṃ adhigatena arahattamaggena samucchindanato tadekaṭṭhānaṃ
mānādīnampi pahīnattā sabbaso bhinnakileso khīṇāsavabhikkhu tividhadukkhatāyogena
duggatisaṅkhātā sabbāpi gatiyo ucchinnabhavamūlattā jahe pajaheyya, tāsaṃ parabhāge
nibbāne patiṭṭheyyāti attho.
                       Dutiyasuttavaṇṇanā niṭṭhitā.
                         --------------
                        3. Gopālakasuttavaṇṇanā
    [33] Tatiye kosalesūti kosalā nāma janapadavāsino 1- rājakumārā,
tesaṃ nivāso ekopi janapado "kosalā"tveva vuccati, tesu kosalesu janapade.
Cārikaṃ caratīti aturitacārikāvasena janapadacārikaṃ carati. Mahatāti guṇamahattenapi
mahatā, aparicchinnasaṅkhyattā saṅkhyāmahattenapi mahatā. Bhikkhusaṃghenāti
diṭṭhisīlasāmaññasaṃhatena samaṇagaṇena. Saddhinti ekato. Maggā okkammāti
maggato apakkamitvā. Aññataraṃ rukkhamūlanti ghanapattasākhāviṭapasampannassa
sandacchāyassa mahato rukkhassa samīpasaṅkhātaṃ mūlaṃ.
    Aññataro gopālakoti eko gogaṇarakkhako, nāmena pana nando
nāma. So kira aḍḍho mahaddhano mahābhogo, yathā keṇiyo jaṭilo pabbajjāvesena,
evaṃ anāthapiṇḍikassa goyūthaṃ rakkhanto gopālakattena rājapīḷaṃ
@Footnote: 1 cha.Ma. jānapadino



The Pali Atthakatha in Roman Character Volume 26 Page 256. http://84000.org/tipitaka/read/attha_page.php?book=26&page=256&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=5732&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=5732&pagebreak=1#p256


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]