ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadī.)

Page 253.

Pidahati. Satimāti satisampanno. Anuggateti dullabhavasena anuppanne. Idaṃ vuttaṃ
hoti:- ete vuttappakāre kāmavitakkādike manovitakke cittassa
ubbilāvitahetutāya 1- manaso ubbilāpe 2- vidvā vipassanāpaññāsahitāya maggapaññāya
sammadeva jānanto tassa sahāyabhūtānaṃ sammāvāyāmasatīnaṃ atthitāya ātāpiyo
satimā te ariyamaggabhāvanāya āyatiṃ uppattirahe anuggate anuppanne eva
maggakkhaṇe saṃvarati ñāṇasaṃvaravasena pidahati, āgamanapathaṃ pacchindati, evaṃbhūto ca
catusaccasambodhena 3- buddho ariyasāvako arahattādhigamena asesaṃ anavasesaṃ
ete kāmavitakkādike pajahāsi samucchindīti. Etthāpi "anugate"tipi paṭhanti,
tassattho heṭṭhā vuttoyeva.
                       Paṭhamasuttavaṇṇanā niṭṭhitā.
                        ----------------
                         2. Uddhatasuttavaṇṇanā
    [32] Dutiye kusinārāyanti kusinārāyaṃ nāma mallarājūnaṃ nagare.
Upavattane mallānaṃ sālavaneti yathā hi anurādhapurassa thūpārāmo, evaṃ kusinārāya
uyyānaṃ dakkhiṇapacchimadisāya hoti. Yathā thūpārāmato dakkhiṇadvārena
nagarapavisanamaggo pācīnamukho gantvā uttarena nivattati, evaṃ uyyānato
sālapanti pācīnamukhā gantvā uttarena nivattā, tasmā "upavattanan"ti
vuccati. Tasmiṃ upavattane mallarājūnaṃ sālavane. Araññakuṭikāyanti sālapantiyā
avidūre rukkhagacchasañchannaṭṭhāne katā kuṭikā, taṃ sandhāya vuttaṃ "araññakuṭikāyaṃ
viharantī"ti. Te pana bhikkhū paṭisaṅkhānavirahitā ossaṭṭhavīriyā pamattavihārino,
tena vuttaṃ "uddhatā"tiādi.
@Footnote: 1 cha.Ma. uppilāvita...  2 cha.Ma. uppilāve
@3 cha.Ma. catusaccappabodhena



The Pali Atthakatha in Roman Character Volume 26 Page 253. http://84000.org/tipitaka/read/attha_page.php?book=26&page=253&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=5664&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=5664&pagebreak=1#p253


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]