ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadī.)

Page 218.

Taṇhāsahāyavirahena ca sabbiriyāpathesu ekacaro, so sabbaso bhinnakilesattā paramatthato
bhikkhu nāma. Ettha ca "asippajīvī"tiādinā lokiyaguṇā kathitā, "sabbadhi
vippamutto"tiādinā lokuttaraguṇā kathitā. Tattha asippajīvītiādi "vibhave 1-
ṭhitasseva ayaṃ dhammo, na sippaṃ nissāya micchājīvena jīvikaṃ kappentassa,
tasmā sippesu sāraggahaṇaṃ vissajjetvā adhisīlādīsuyeva tumhehi sikkhitabban"ti
dasseti.
                       Navamasuttavaṇṇanā niṭṭhitā.
                         ---------------
                         10. Lokasuttavaṇṇanā
    [30] Dasame buddhacakkhunāti ettha āsayānusayañāṇaṃ indriyaparopariyattañāṇañca
buddhacakkhu nāma. Yathāha:-
           "addasā no bhagavā buddhacakkhunā lokaṃ volokento satte
        apparajakkhe mahārajakkhe tikkhindriye mudindriye"tiādi. 2-
    Lokanti tayo lokā okāsaloko saṅkhāraloko sattalokoti. Tattha:-
           "yāvatā candimasūriyā pariharanti    disā bhanti virocanā
            tāva sahassadhā loko          ettha te vattatī vaso"ti 3-
ādīsu ākāsaloko "eko loko sabbe sattā āhāraṭṭhitikā, dve lokā
nāmañca, rūpañca tayo lokā tisso vedanā, cattāro āhārā, pañca lokā
pañcupādānakkhandhā, cha lokā cha ajjhattikāni āyatanāni, satta lokā satta
viññāṇaṭṭhitiyo, aṭṭha lokā aṭṭha lokadhammā, nava lokā nava sattāvāsā,
@Footnote: 1 ka. asippajīviādibhave  2 Ma.mū. 12/283/244, Ma.Ma. 13/339/321
@3 Ma.mū. 12/503/445



The Pali Atthakatha in Roman Character Volume 26 Page 218. http://84000.org/tipitaka/read/attha_page.php?book=26&page=218&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=4884&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=4884&pagebreak=1#p218


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]