ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadī.)

Page 215.

Tattha pūjāsakkāraṃ kariyamānaṃ disvā sakkāragarutāya anissaraṇamagge ṭhatvā
ayonisomanasikāravasena te bhikkhū evamāhaṃsu. Tenevāha "handāvuso mayampi
piṇḍapātikā homā"tiādi.
    Tattha handāti vossaggatthe nipāto. Lacchāmāti labhissāma. Tenupasaṅkamīti
tattha surabhigandhakuṭiyaṃ nisinno tesaṃ taṃ kathāsallāpaṃ sutvā "ime bhikkhū
mādisassa nāma buddhassa sāsane pabbajitvā mayā saddhiṃ ekavihāre vasantāpi
evaṃ ayonisomanasikāravasena kathaṃ pavattenti, sallekhe na vattanti, handa te
tato nivāretvā sallekhavihāre niyojessāmī"ti maṇḍalamāḷaṃ upasaṅkami. Sesaṃ
heṭṭhā vuttanayameva.
    Etamatthaṃ viditvāti "appicchatāsantuṭṭhitāsallekhānaṃ vasena kilese dhunituṃ
taṇhaṃ visosetuṃ paṭipannoti piṇḍapātikassa sato devāpi pihayanti, tassa
paṭipattiyā ādarajātā piyāyanti, na ito aññathā"ti imamatthaṃ viditvā
tadatthadīpanaṃ imaṃ udānaṃ udānesi.
    Tattha no ce saddasilokanissitoti "aho ayyo appiccho santuṭṭho
paramasallekhavuttī"tiādinā parehi kattitabbasaddasaṅkhātaṃ silokaṃ taṇhāya
nissito na hoti ceti attho. Saddo vā sammukhā vaṇṇabhaṇanathutighoso,
siloko parammukhabhūtā pasaṃsā patthaṭayasatā vā. Sesaṃ anantarasutte vuttanayameva.
                       Aṭṭhamasuttavaṇṇanā niṭṭhitā.
                        ----------------
                         9. Sippasuttavaṇṇanā
    [29] Navame ko nu kho sippaṃ jānātīti āvuso amhesu idha sannipatitesu
ko nu jīvitanimittaṃ sikkhitabbaṭṭhena "sippan"ti laddhanāmaṃ yaṅkiñci



The Pali Atthakatha in Roman Character Volume 26 Page 215. http://84000.org/tipitaka/read/attha_page.php?book=26&page=215&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=4816&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=4816&pagebreak=1#p215


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]