ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadī.)

Page 206.

Māyāmānalobhakodhānaṃ samugghātena tadekaṭṭhatāya sabbassa saṅkilesapakkhassa
suppahīnattā sabbaso kilesaparinibbānena abhinibbutacitto sītibhūto. So
brāhmaṇo so samaṇo sa bhikkhūti so evarūpo khīṇāsavo sabbaso bāhitapāpattā
brāhmaṇo, so eva samitapāpattā samacariyāya ca samaṇo, so eva ca
sabbaso bhinnakilesattā bhikkhu nāma. Evambhūto ca bhikkhave vaccho so kathaṃ
dosantaro kiñci kāyakammādiṃ pavatteyya, kevalampana vāsanāya appahīnattā
vasalavādena samudācaratīti.
                       Chaṭṭhasuttavaṇṇanā niṭṭhitā.
                          -------------
                        7. Sakkudānasuttavaṇṇanā
    [27] Sattame sattāhaṃ ekapallaṅkena nisinno hoti aññataraṃ samādhiṃ
samāpajjitvāti ettha keci tāva āhu "arahattaphalasamādhi idha `aññataro
samādhī'ti adhippeto"ti. Taṃ hi so āyasmā bahulaṃ samāpajjati diṭṭhadhammasukhavihāratthaṃ,
pahoti ca sattāhampi phalasamāpattiyā vītināmetuṃ. Tathāhi bhagavatā:-
           "ahaṃ bhikkhave yāvadeva 1- ākaṅkhāmi vivicceva kāmehi vivicca
        akusalehi dhammehi .pe. Viharāmi. Kassapopi bhikkhave yāvadeva 1-
        ākaṅkhati vivicceva kāmehi .pe. Viharatī"ti. 2-
Ādinā navānupubbavihārachaḷabhiññādibhede uttarimanussadhamme attanā samasamaṭṭhāne
ṭhapito, na cettha "yadi evaṃ thero yamakapāṭihāriyampi kareyyā"ti vattabbaṃ
sāvakasādhāraṇānaṃyeva jhānādīnaṃ adhippetattāti.
@Footnote: 1 cha.Ma. yāvade  2 saṃ.ni. 16/152/202



The Pali Atthakatha in Roman Character Volume 26 Page 206. http://84000.org/tipitaka/read/attha_page.php?book=26&page=206&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=4613&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=4613&pagebreak=1#p206


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]