ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadī.)

Page 203.

Bhikkhū jaññā nibbānamattanoti katakiccattā uttari karaṇīyābhāvato kevalaṃ
attano anupādisesanibbānameva jāneyya cinteyya, aññampi tassa cintetabbaṃ
natthīti adhippāyo.
                       Pañcamasuttavaṇṇanā niṭṭhitā.
                         ---------------
                       6. Pilindavacchasuttavaṇṇanā
    [26] Chaṭṭhe pilindavacchoti pilindātissa nāmaṃ, vacchoti gottavasena
theraṃ sañjānanti. Vasalavādena samudācaratīti "ehi vasala, apehi vasalā"tiādinā
bhikkhū vasalavādena voharati ālapati. Sambahulā bhikkhūti bahū bhikkhū. Te theraṃ
tathā samudācarantaṃ disvā "arahāva samāno appahīnavāsanattā evaṃ bhaṇatī"ti
ajānantā "dosantaro maññe ayaṃ thero evaṃ samudācaratī"ti cintetvā
ullapanādhippāyā 1- taṃ tato vuṭṭhāpetuṃ bhagavato ārocesuṃ. Tena vuttaṃ "āyasmā
bhante pilindavaccho bhikkhū vasalavādena samudācaratī"ti. Keci panāhu:- "imaṃ
theraṃ bhikkhū `arahā'ti sañjānanti, ayañca bhikkhū pharusavacanena evaṃ samudācarati,
`abhūto eva nu khoimasmiṃ  uttarimanussadhammo'ti vāsanāvasena tassa tathā
samudācāraṃ ajānantā ariyabhāvañcassa asaddahantā ujjhānasaññino bhagavato
tamatthaṃ ārocesun"ti. Bhagavā therassa dosantarābhāvaṃ pakāsetukāmo ekena
bhikkhunā taṃ pakkosāpetvā sammukhā tassa "pubbāciṇṇavasenāyaṃ tathā samudācarati,
na pharusavacanādhippāyo"ti āha. Tena vuttaṃ "atha kho bhagavā aññataraṃ bhikkhuṃ
āmantesī"tiādi.
@Footnote: 1 Ma. ullumpanādhippāyā



The Pali Atthakatha in Roman Character Volume 26 Page 203. http://84000.org/tipitaka/read/attha_page.php?book=26&page=203&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=4549&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=4549&pagebreak=1#p203


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]