ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadī.)

Page 188.

        Samannāharitvā nando anudisaṃ āloketi `evaṃ me .pe. Sampajāno
        hotī"ti 1-
    teneva taṃ āyasmantaṃ satthā "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ
indriyesu guttadvārānaṃ yadidaṃ nando"ti 2- etadagge ṭhapesi.
    Etamatthaṃ viditvāti etaṃ āyasmato nandassa sabbāsave khepetvā
sukhādīsu tādibhāvappattisaṅkhātamatthaṃ sabbākārato viditvā. Imaṃ udānanti
tadatthavibhāvanaṃ imaṃ udānaṃ udānesi.
    Tattha yassa tiṇṇo kāmapaṅkoti 3- yena ariyapuggalena ariyamaggasetunā
sabbo diṭṭhipaṅko saṃsārapaṅko eva vā nibbānapāragamanena tiṇṇo. Maddito
kāmakaṇṭakoti yena sattānaṃ vijjhanato "kāmakaṇṭako"ti laddhanāmo sabbo
kilesakāmo sabbo kāmavisūko aggañāṇadaṇḍena maddito bhaggo anavasesato
mathito. Mohakkhayamanuppattoti evambhūto ca dukkhādivisayassa sabbassa sammohassa
khepanena mohakkhayaṃ patto, arahattaphalaṃ nibbānañca anuppatto. Sukhadukkhesu na
vedhatī sa bhikkhūti so bhinnakileso bhikkhu iṭṭhārammaṇasamāyogato uppannesu
sukhesu aniṭṭhārammaṇasamāyogato uppannesu dukkhesu ca na vedhati na kampati,
tannimittaṃ cittavikāraṃ nāpajjati. "sukhadukkhesū"ti ca desanāmattaṃ, sabbesupi
lokadhammesu na vedhatīti veditabbaṃ.
                       Dutiyasuttavaṇṇanā niṭṭhitā.
                          -------------
@Footnote: 1 aṅ. aṭṭhaka. 23/99(9)/168  2 aṅ. ekaka. 20/230/25
@3 cha.Ma. nittiṇṇo paṅkoti



The Pali Atthakatha in Roman Character Volume 26 Page 188. http://84000.org/tipitaka/read/attha_page.php?book=26&page=188&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=4213&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=4213&pagebreak=1#p188


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]