ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadī.)

Page 172.

Āghātavatthuādikāraṇabhedato anekabhedā dosakopā eva 1- kopā na santi maggena
pahīnattā  na vijjanti. Ayaṃ hi antarasaddo kiñcāpi "mañca tvañca
kimantaran"tiādīsu 2- kāraṇe dissati. "antaraṭṭhake himapātasamaye"tiādīsu 3-
vemajjhe, "antarā ca sāvatthiṃ antarā ca jetavanan"tiādīsu vivare, 4-
"bhayamantarato jātan"tiādīsu 5- citte, idhāpi citteeva daṭṭhabbo. Tena
vuttaṃ "antarato attano citte"ti.
    Itibhavābhavatañca vītivattoti yasmā bhavoti sampatti, abhavoti vipatti. Tathā
bhavoti vuḍḍhi, abhavoti hāni. Bhavoti vā sassataṃ, abhavoti ucchedo. Bhavoti vā puññaṃ,
abhavoti pāpaṃ. Bhavoti vā sugati, abhavoti duggati. Bhavoti vā khuddako, abhavoti
mahanto. Tasmā yā sā sampattivipattivuḍḍhihānisassatucchedapuññapāpasugatiduggati-
khuddakamahantaupapattibhavānaṃ vasena iti anekappakārā bhavābhavatā
vuccati, catūhipi ariyamaggehi yathāsambhavaṃ tena tena nayena taṃ
itibhavābhavatañca vītivatto atikkanto hoti. Atthavasena vibhatti vipariṇāmetabbā.
Taṃ vigatabhayanti taṃ evarūpaṃ yathāvuttaguṇasamannāgataṃ khīṇāsavaṃ cittakopābhāvato
itibhavābhavasamatikkamato ca bhayahetuvigamena vigatabhayaṃ, vivekasukhena aggaphalasukhena
sukhiṃ, vigatabhayattā eva asokaṃ. Devā nānubhavanti dassanāyāti adhigatamagge
ṭhapetvā sabbepi uppattidevā vāyamantāpi cittacāradassanavasena dassanāya
daṭṭhuṃ nānubhavanti na abhisambhuṇanti na sakkonti, pageva manussā. Sekkhāpi
hi puthujjanā viya arahato cittappavattiṃ na jānanti.
                       Dasamasuttavaṇṇanā niṭṭhitā.
                      Muccalindavaggavaṇṇanā samattā
                         ---------------
@Footnote: 1 Sī.,Ma. dosakopā evāti pāṭho na dissati  2 saṃ.sa. 15/228/242
@3 vi.mahā. 5/346/149  4 khu.u. 25/13/107, khu.u. 25/44/163
@5 khu.iti. 25/88/305, khu.mahā. 29/22/17 (syā)



The Pali Atthakatha in Roman Character Volume 26 Page 172. http://84000.org/tipitaka/read/attha_page.php?book=26&page=172&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=3853&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=3853&pagebreak=1#p172


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]