ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadī.)

Page 168.

Nibbānaṃ, taṃ upādisesādivibhāgaṃ sabbaṃ sukhaṃ. "nibbānaṃ paramaṃ sukhan"ti 1- hi
vuttaṃ. Sādhāraṇeti evaṃ dukkhasukhe vavatthite ime sattā bahusādhāraṇe
dukkhakāraṇe nimuggā hutvā vihaññanti. Kasmā? yogā hi duratikkamāti yasmā
te sabbattha nimmujjanassa hetubhūtā kāmayogādayo duratikkamā, tasmā tvampi
visākhe parāyattamatthaṃ patthetvā alabhamānā vihaññasīti adhippāyo.
                       Navamasuttavaṇṇanā niṭṭhitā.
                          -------------
                        10. Bhaddiyasuttavaṇṇanā
    [20] Dasame anupiyāyanti evaṃnāmake nagare. Ambavaneti tassa nagarassa
avidūre mallarājūnaṃ ekaṃ ambavanaṃ ahosi, tattha mallarājūhi bhagavato vihāro
kārito, so "ambavanan"tveva vuccati. Anupiyaṃ gocaragāmaṃ katvā tattha bhagavā
viharati, tena vuttaṃ "anupiyāyaṃ viharati ambavane"ti. Bhaddiyoti tassa therassa
nāmaṃ. Kāḷigodhāya puttoti kāḷigodhā 2- nāma sākiyānī sakkarājadevī
ariyasāvikā āgataphalā viññātasāsanā, tassā ayaṃ putto. Tassa pabbajjāvidhi
khandhake 3- āgatova. So pabbajitvā vipassanaṃ paṭṭhapetvā nacirasseva chaḷabhiñño
ahosi, terasapi dhutaṅgāni samādāya vattati. Bhagavatā ca "etadaggaṃ bhikkhave
mama sāvakānaṃ bhikkhūnaṃ uccakulikānaṃ, yadidaṃ bhdadiyo kāḷigodhāya putto"ti 4-
uccakulikabhāve etadagge ṭhapito asītiyā sāvakānaṃ abbhantaro.
    Suññāgāragato "ṭhapetvā gāmañca gāmūpacārañca avasesaṃ araññan"ti
vuttaṃ araññaṃ rukkhamūlañca ṭhapetvā aññaṃ pabbatakandarādi pabbajitasāruppaṃ
@Footnote: 1 khu.dha. 25/203/52  2 cha.Ma. kāḷīgodhāyaputtoti kāḷīgodhā, evamuparipi
@3 vi.cūḷa. 7/331/115  4 aṅa.ekaka. 20/193/23



The Pali Atthakatha in Roman Character Volume 26 Page 168. http://84000.org/tipitaka/read/attha_page.php?book=26&page=168&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=3761&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=3761&pagebreak=1#p168


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]