ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadī.)

Page 123.

Dukkhāhīti dukkhamāhi. Tibbāhīti bahalāhi tikhiṇāhi vā. Kharāhīti kakkhaḷāhi.
Kaṭukāhīti ativiya aniṭṭhabhāvena dāruṇāhi. Āvaṭṭatīti ekasmiṃyeva ṭhāne
anijjitvā attano sarīraṃ ito cito ākaḍḍhanto āvaṭṭati. Parivaṭṭatīti ekasmiṃ
padese nipannopi aṅgapaccaṅgāni parito khipanto vaṭṭati, abhimukhaṃ vā vaṭṭanto
āvaṭṭati, samantato vaṭṭanto parivaṭṭati.
      Etamatthaṃ viditvāti "sakiñācanassa appaṭisaṅkhāparibhogahetukā ayaṃ
dukkhuppatti, akiñcanassa pana sabbaso ayaṃ natthī"ti etamatthaṃ sabbākārato jānitvā
tadatthappakāsanaṃ imaṃ udānaṃ udānesi.
      Tattha sukhino vatāti sukhino vata sappurisā. Ke pana teti. Ye akiñcanā,
ye rāgādikiñcanassa pariggahakiñcanassa ca abhāvena akiñcanā, tesaṃ panidaṃ
kiñcanaṃ natthīti āha "vedaguno hi janā akiñcanā"ti, ye ariyamaggañāṇasaṅkhātaṃ
vedaṃ gatā adhigatā. Tena vā vedena nibbānaṃ gatā adhigatāti vedaguno, 1- te
ariyajanā khīṇāsavapuggalā anavasesarāgādikiñcanānaṃ aggamaggena samucchinnattā
akiñcanā nāma. Asati hi rāgādikiñcane kuto pariggahakiñcanassa sambhavo.
Evaṃ gāthāya purābhāgena arahante pasaṃsitvā aparabhāgena andhaputhujjane garahanto
"sakiñcanaṃ passā"tiādimāha. Taṃ purimasutte vuttatthameva. Evaṃ imāyapi gāthāya
vaṭṭavivaṭṭaṃ kathitaṃ.
                       Chaṭṭhasuttavaṇṇanā niṭṭhitā.
                          -------------
                       7. Ekaputtakasuttavaṇṇanā
      [17] Sattame ekaputtakoti eko putto, so ca anukampitabbaṭṭhena
ekaputtako, piyāyitabbaṭṭhena piyo, manassa vaḍḍhanaṭṭhena manāPo.
@Footnote: 1 cha.Ma. nibbānaṃ gatāti vedaguno



The Pali Atthakatha in Roman Character Volume 26 Page 123. http://84000.org/tipitaka/read/attha_page.php?book=26&page=123&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=2748&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=2748&pagebreak=1#p123


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]