ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadī.)

Page 119.

Khandhapañcakasaṅkhātaṃ upadhiṃ paṭicca tasmiṃ sati yathāsakaṃ visayaṃ phusanti, tattha
pavattantiyeva. Adukkhamasukhā hi vedanā santasabhāvatāya sukhe eva saṅgahaṃ gacchatīti
duvidhasamphassavasenevāyaṃ atthavaṇṇanā katā.
      Yathā pana te phassā na phusanti, taṃ dassetuṃ "nirupadhiṃ kena phuseyyuṃ
phassā"ti vuttaṃ. Sabbaso hi khandhūpadhiyā asati kena kāraṇena te phassā
phuseyyuṃ, na taṃ kāraṇaṃ atthi. Yadi hi tumhe akkosādivasena uppajjanasukhadukkhaṃ
na icchatha, sabbaso nirupadhibhāveyeva yogaṃ kareyyāthāti anupādisesanibbānadhātuyā
gāthaṃ niṭṭhapesi. Evaṃ iminā udānena vaṭṭavivaṭṭaṃ kathitaṃ.
                       Catutthasuttavaṇṇanā niṭṭhitā.
                         --------------
                        5. Upāsakasuttavaṇṇanā
      [15] Pañcame icchānaṅgalakoti icchānaṅgalanāmako kosalesu eko
brāhmaṇagāmo, tannivāsitāya tattha vā jāto bhavoti vā icchānaṅgalako.
Upāsakoti tīhi saraṇagamanehi bhagavato santike upāsakabhāvassa paveditattā
upāsako pañcasikkhāpadiko buddhamāmako dhammamāmako saṃghamāmako. Kenacideva
karaṇīyenāti uddhārasodhāpanādinā 1- kenacideva kattabbena. Tīretvāti
niṭṭhāpetvā. Ayaṃ kira upāsako pubbe abhiṇhaṃ bhagavantaṃ upasaṅkamitvā payirupāsati,
so katipayaṃ kālaṃ bahukaraṇīyatāya satthu dassanaṃ nābhisambhosi. Tenāha bhagavā
"cirassaṃ kho tvaṃ upāsaka imaṃ pariyāyamakāsi, yadidaṃ idhāgamanāyā"ti.
      Tattha cirassanti cirena. Pariyāyanti vāraṃ. Yadidanti nipāto, yo ayanti
attho, idaṃ vuttaṃ hoti:- idha mama santike āgamanāya yo ayaṃ ajja kato
@Footnote: 1 Sī.,ka. dhāraṇakehi uḷārasodhāpanādinā



The Pali Atthakatha in Roman Character Volume 26 Page 119. http://84000.org/tipitaka/read/attha_page.php?book=26&page=119&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=2658&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=2658&pagebreak=1#p119


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]