ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadī.)

Page 113.

        Lokaṃ upapajjati devānaṃ tāvatiṃsānaṃ sahabyataṃ, so tattha nandavane
        accharāsaṅghaparivuto dibbehi ca pañcahi kāmaguṇehi samappito
        samaṅgībhūto paricāreti, so catūhi dhammehi asamannāgato, athakho so
        aparimuttova nirayā, aparimutto tiracchānayoniyā, aparimutto
        pettivisayā, aparimutto apāyaduggativinipātā. Kiñcāpi bhikkhave
        ariyasāvako piṇḍiyālopena yāpeti, nantakāni ca dhāreti.
        So catūhi dhammehi samannāgato, athakho so parimutto nirayā,
        parimutto tiracchānayoniyā, parimutto pettivisayā, parimutto
        apāyaduggativinipātā.
           Katamehi catūhi? idha bhikkhave ariyasāvako buddhe
        Aveccappasādena samannāgato hoti `itipi so bhagavā arahaṃ .pe.
        Buddho bhagavā'ti. Dhamme aveccappasādena .pe. Viññūhīti. Saṃghe
        aveccappasādena .pe. Puññakkhettaṃ lokassā'ti. Ariyakantehi
        sīlehi samannāgato hoti akhaṇḍehi .pe. Samādhisaṃvattanikehi.
        Imehi catūhi dhammehi samannāgato hoti, yo ca bhikkhave catunnaṃ
        dīpānaṃ paṭilābho, yo catunnaṃ dhammānaṃ paṭilābho, catunnaṃ dīpānaṃ
        paṭilābho catunnaṃ dhammānaṃ paṭilābhassa kalaṃ nagghati soḷasin"ti. 1-
      Evaṃ bhagavā sabbattha lokiyasukhaṃ sauttaraṃ sātisayaṃ, lokuttarasukhameva
anuttaranti atisayanti bhājesīti.
                       Dutiyasuttavaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 1 saṃ.mahā. 19/997/295-6



The Pali Atthakatha in Roman Character Volume 26 Page 113. http://84000.org/tipitaka/read/attha_page.php?book=26&page=113&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=2524&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=2524&pagebreak=1#p113


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]