ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadī.)

Page 103.

Attapaccakkhaṃ katvā nibbānaṃ vedi paṭivijjhi. "avedī"tipi pāṭho, aññasīti
attho. Atha rūpā arūpā ca, sukhadukakhā pamuccatīti athāti tassa nibbānassa
jānanato pacchā. Rūpāti rūpadhammā, tena pañcavokārabhavo ekavokārabhavo ca gahito
hoti. Arūpāti arūpadhammā, tena rūpenāmissīkato arūpabhavo gahito hoti.
So "catuvokārabhavo"tipi vuccati. Sukhadukkhāti sabbattha uppajjanakasukhadukkhatopi
vaṭṭato. Athavā rūpāti rūpalokapaṭisandhito. Arūpāti arūpalokapaṭisandhito.
Sukhadukkhāti kāmāvacarapaṭisandhito. Kāmabhavo hi byāmissasukhadukkho. Evametasmā
sakalatopi vaṭṭato accantameva muccatīti gāthādvayenāpi bhagavā "mayhaṃ puttassa
evarūpā nibbānagatī"ti dasseti.
                       Dasamasuttavaṇṇanā niṭṭhitā.
                      Niṭṭhitā ca bodhivaggavaṇṇanā.
                         ---------------



The Pali Atthakatha in Roman Character Volume 26 Page 103. http://84000.org/tipitaka/read/attha_page.php?book=26&page=103&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=2311&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=2311&pagebreak=1#p103


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]