ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 25 : PALI ROMAN Dha.A.8 taṇhā-brāhmaṇa

Page 194.

         Atthabyañjanasampannaṃ       atthāya ca hitāya ca
         lokassa lokanāthassa      saddhammaṭṭhitikāmatā
         tāsaṃ aṭṭhakathaṃ etaṃ       karontena sunimmalaṃ
         dvāsattatippamāṇāya      bhāṇavārehi pāliyā
         yaṃ pattaṃ kusalaṃ, tena      kusalā sabbapāṇinaṃ
         sabbe ijjhantu saṅkappā   phalantā madhuraṃ phalanti.
     Paramavisuddhasaddhābuddhiviriyapaṭimaṇḍitena sīlācārajjavamaddavā-
diguṇasamudayasamuditena sakasamayasamayantaragahanajjhogāhanasamatthena
paññāveyyattisamannāgatena tepiṭakapariyattippabhede sāṭṭhakathe
satthusāsane appaṭihataññāṇappaveditena 1- mahāveyyākaraṇena
karaṇasampattijanitasukhaviniggatamadhurodāravacanalāvaṇṇayuttena yutta-
muttavādinā vādivarena mahākavinā chaḷabhiññāpaṭisambhidādippabheda-
guṇappaṭimaṇḍite uttarimanussadhamme appaṭihatabuddhīnaṃ theravaṃsappadīpānaṃ
therānaṃ mahāvihāravāsīnaṃ vaṃsālaṅkārabhūtena vipulavisuddhabuddhinā
buddhaghosoti garūhi gahitanāmadheyyena therena katāyaṃ dhammapadassa
atthavaṇṇanā.
                     ------------


The Pali Atthakatha in Roman Character Volume 25 Page 194. http://84000.org/tipitaka/read/attha_page.php?book=25&page=194&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=25&A=3900&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=25&A=3900&pagebreak=1#p194


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]