ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 24 : PALI ROMAN Dha.A.7 mala-nāgavagga

Page 40.

         Ākāseva padaṃ natthi,      samaṇo natthi bāhiro 1-,
         saṅkhārā sassatā natthi,    natthi buddhānamiñjitanti.
      Tattha "padanti: imasmiṃ ākāse vaṇṇasaṇṭhānavasena 2-
"evarūpanti paññāpetabbaṃ kassaci padaṃ nāma natthi. Bāhiroti:
mama sāsanato bahiddhā maggaphalaṭṭho samaṇo nāma natthi. Pajāti:
ayaṃ sattalokasaṅkhātā pajā taṇhādīsu papañcesuyeva abhiratā.
Nippapañcāti: bodhimūleyeva pana sabbapapañcānaṃ samucchinnattā
nippapañcā tathāgatā. Saṅkhārāti: pañcakkhandhā, tesu eko sassato
nāma natthi. Iñjitanti: buddhānaṃ pana, taṇhāmānadiṭṭhiiñjitesu
yena "saṅkhārā sassatāti gaṇheyyuṃ; taṃ ekaṃ iñjitaṃpi
natthīti attho.
      Desanāvasāne subhaddo anāgāmiphale patiṭṭhahi. Sampattaparisāyapi
sātthikā dhammadesanā ahosīti.
                       Subhaddavatthu.
                   Malavaggavaṇṇanāniṭṭhitā.
                    Aṭṭhārasamo vaggo.
                      -----------
@Footnote: 1. Sī. Yu. bāhire. 2. pamādalikhitena bhavitabbaṃ.



The Pali Atthakatha in Roman Character Volume 24 Page 40. http://84000.org/tipitaka/read/attha_page.php?book=24&page=40&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=24&A=810&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=24&A=810&pagebreak=1#p40


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]