ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 24 : PALI ROMAN Dha.A.7 mala-nāgavagga

Page 135.

Ārocesuṃ. Atha nesaṃ mātāpitaro "puttakā no vipannadiṭṭhikā
jātāti domanassappattā parideviṃsu. Atha nesaṃ chekā paṭivissakā
manussā āgantvā domanassavūpasamatthāya dhammaṃ kathayiṃsu. Te tesaṃ
kathaṃ sutvā "ime dārake samaṇassa gotamasseva niyyādessāmāti
mahantena ñātigaṇena saddhiṃ vihāraṃ nayiṃsu. Satthā tesaṃ āsayaṃ
oloketvā dhammaṃ desento imā gāthā abhāsi
       "avajje vajjamatino       vajje avajjadassino
        micchādiṭṭhisamādānā      sattā gacchanti duggatiṃ.
        Vajjañca vajjato ñatvā    avajjañca avajjato
        sammādiṭṭhisamādānā      sattā gacchanti suggatinti.
       Tattha "avajjeti: dasavatthukāya sammādiṭṭhiyā tassā upanissaya-
bhūte dhamme ca. Vajjamatinoti: "vajjaṃ idanti uppannamatino.
Dasavatthukamicchādiṭṭhisaṅkhāte pana tassā upanissayadhammasaṅkhāte ca
vajje avajjadassino. Etissā avajjaṃ vajjato vajjañca avajjato
ñatvā gahaṇasaṅkhātāya micchādiṭṭhiyā samādinnattā micchādiṭṭhi-
samādānā sattā duggatiṃ gacchantīti attho. Dutiyagāthāya
vuttavipariyāyena attho veditabbo.
       Desanāvasāne sabbepi te tīsu saraṇesu patiṭṭhāya aparāparaṃ
dhammaṃ suṇantā sotāpattiphale patiṭṭhahiṃsūti.
                     Titthiyasāvakavatthu.
                  Nirayavaggavaṇṇanā niṭṭhitā.
                     Dvāvīsatimo vaggo
                       --------



The Pali Atthakatha in Roman Character Volume 24 Page 135. http://84000.org/tipitaka/read/attha_page.php?book=24&page=135&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=24&A=2692&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=24&A=2692&pagebreak=1#p135


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]