ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 22 : PALI ROMAN Dha.A.5 pāpa-jarāvagga

Page 90.

Cattāro mahārājāno samantā ārakkhaṃ gaṇhiṃsu, candimasuriyā
vimānāni gahetvā aṭṭhaṃsu, sakko āviñjanake ārakkhaṃ gaṇhi,
ahampi dvārakoṭṭhake ārakkhaṃ gaṇhiṃ; ajja sukhasāmaṇero
mātikāya udakaṃ harante usukāre usuṃ ujuṃ karonte tacchake
cakkādīni karonte disvā attānaṃ dametvā arahattaṃ pattoti
vatvā imaṃ gāthamāha
                 "udakaṃ hi nayanti nettikā,
                  usukārā namayanti tejanaṃ,
                  dāruṃ namayanti tacchakā,
                  attānaṃ damayanti subbatāti.
     Tattha "subbatāti: suvadā sukhena ovaditabbā anusāsitabbāti
attho. Sesaṃ heṭṭhā vuttanayameva.
          Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                     Sukhasāmaṇeravatthu.
                  Daṇḍavaggavaṇṇanā niṭṭhitā.
                      Dasamo vaggo.
                       ---------



The Pali Atthakatha in Roman Character Volume 22 Page 90. http://84000.org/tipitaka/read/attha_page.php?book=22&page=90&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=22&A=1819&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=22&A=1819&pagebreak=1#p90


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]