ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 22 : PALI ROMAN Dha.A.5 pāpa-jarāvagga

Page 43.

Sesaṃ purimasadisamevāti.
     Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
     Sattame divase satthu bhikkhācāramaggassa niruddhavelāya
heṭṭhāpāsāde suppabuddhassa maṅgalasso uddāmo hutvā taṃ taṃ
bhittiṃ pahari. So upari nisinnovassa saddaṃ sutvā "kiṃ etanti
pucchi. "maṅgalasso uddāmoti. So panasso suppabuddhaṃ disvāva
sannisīdati. Atha naṃ so gaṇhitukāmo hutvā nisinnaṭṭhānā uṭṭhāya
dvārābhimukho ahosi. Dvārāni sayameva vivaṭāni, sopāṇaṃ sakaṭṭhāneyeva
ṭhitaṃ. Dvāre ṭhitā mallā taṃ gīvāyaṃ gahetvā heṭṭhābhimukhaṃ khipiṃsu.
Etenupāyena sattasupi talesu dvārāni sayameva vivaṭāni,
sopāṇāni yathāṭhānesu ṭhitāni. Tattha tattha mallā taṃ gīvāyameva
gahetvā heṭṭhābhimukhaṃ khipiṃsu. Atha naṃ heṭṭhāpāsāde sopāṇapādamūlaṃ
sampattameva mahāpaṭhavī vivaramānā bhijjitvā sampaṭicchi. So gantvā
avīcimhi nibbattīti.
                     Suppabuddhasakkavatthu.
                  Pāpavaggavaṇṇanā niṭṭhitā.
                       Navamo vaggo
                       ---------



The Pali Atthakatha in Roman Character Volume 22 Page 43. http://84000.org/tipitaka/read/attha_page.php?book=22&page=43&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=22&A=864&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=22&A=864&pagebreak=1#p43


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]