ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 21 : PALI ROMAN Dha.A.4 paṇḍita-sahassavagga

Page 52.

Yasmiṃ  anālayasaṅkhāte viveke nibbāne imehi sattehi dūrabhiramaṃ,
tatra abhiratimiccheyya. Hitvā  kāmeti: vatthukāmakkilesakāme hitvā
akiñcano hutvā viveke abhiratimiccheyyāti attho. Cittaklesehīti:
pañcanīvaraṇehi attānaṃ vodāpeyya parisodheyyāti attho.
Sambodhiyaṅgesūti: bojjhaṅgesu. Sammā cittaṃ subhāvitanti: hetunā
nayena  cittaṃ suṭṭhu bhāvitaṃ vaḍḍhitaṃ. Ādānapaṭinissaggeti: ādānaṃ
vuccati gahaṇaṃ, tassa paṭinissaggasaṅkhāte aggahaṇe catūhi
upādānehi kiñci anupādayitvā ye ratāti attho. Jutimantoti:
ānubhāvavanto arahattamaggañāṇajutiyā khandhādibhede dhamme jotetvā
ṭhitāti attho. Te loketi: te imasmiṃ khandhādiloke parinibbutā nāma
"arahattappattito paṭṭhāya kilesavaṭṭassa khepitattā saupādisesena
carimacittanirodhena khandhavaṭṭassa khepitattā anupādisesena cāti dvīhi
parinibbānehi parinibbutā anupādāno viya padīpo apaṇṇattikabhāvaṃ
gatāti attho.
          Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                     Āgantukabhikkhuvatthu.
                  Paṇḍitavaggavaṇṇanā niṭṭhitā.
                      Chaṭṭho vaggo.
                       ---------



The Pali Atthakatha in Roman Character Volume 21 Page 52. http://84000.org/tipitaka/read/attha_page.php?book=21&page=52&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=21&A=1066&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=21&A=1066&pagebreak=1#p52


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]