ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 21 : PALI ROMAN Dha.A.4 paṇḍita-sahassavagga

Page 149.

Taṃ āvijjamānā 1- samaṇadhammaṃ karoti, caṅkamamānāpi "andhakāraṭṭhāne
mama rukkhe vā katthaci vā sīsaṃ paṭihaññeyyāti rukkhaṃ hatthena
gahetvā taṃ āvijjamānā 2- samaṇadhammaṃ karoti. "satthārā desitaṃ
dhammameva karissāmīti dhammaṃ āvajjetvā dhammaṃ anussaramānāva
samaṇadhammaṃ  karoti. Atha satthā gandhakuṭiyaṃ nisinnova obhāsaṃ pharitvā
sammukhe nisinno viya tāya saddhiṃ kathento "bahuputtike mayā
desitadhammaṃ anāvajjantassa apassantassa vassasataṃ jīvitato mayā
desitadhammaṃ passantassa muhuttampi jīvitaṃ seyyoti vatvā anusandhiṃ
ghaṭetvā dhammaṃ desento imaṃ gāthamāha
     "yo ca vassasataṃ jīve    apassaṃ dhammamuttamaṃ,
     ekāhaṃ jīvitaṃ seyyo    passato  dhammamuttamanti.
    Tattha "dhammamuttamanti: navavidhaṃ lokuttaradhammaṃ. So hi
uttamadhammo nāma. Yo hi taṃ na passati, tassa vassasataṃ
jīvitato taṃ dhammaṃ passantassa  paṭivijjhantassa ekāhaṃpi ekakkhaṇampi
jīvitaṃ seyyoti.
      Gāthāpariyosāne bahuputtikā therī saha paṭisambhidāhi arahatte
patiṭṭhahīti.
                    Bahuputtikātherīvatthu.
                  Sahassavaggavaṇṇanā niṭṭhitā.
                      Aṭṭhamo vaggo.
                        ------
@Footnote: 1-2. porāṇapotthake pana āvijjhamānāti dissati. āviñjamānātipi


The Pali Atthakatha in Roman Character Volume 21 Page 149. http://84000.org/tipitaka/read/attha_page.php?book=21&page=149&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=21&A=3071&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=21&A=3071&pagebreak=1#p149


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]