ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 20 : PALI ROMAN Dha.A.3 puppha-bālavagga

Page 99.

Virocati sobhatīti.
       Desanāvasāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo
ahosi. Garahadinno ca sirigutto ca sotāpattiphalaṃ pāpuṇiṃsu. Te
sabbaṃ attano dhanaṃ buddhasāsane vippakkiriṃsu. Satthā uṭṭhāyāsanā
vihāraṃ agamāsi.
       Bhikkhū sāyaṇhasamaye dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ "aho
acchariyā buddhaguṇā nāma, tathārūpaṃ nāma khadīraṅgārarāsiṃ bhinditvā
padumāni uṭṭhahiṃsūti. Satthā āgantvā "kāya nuttha bhikkhave etarahi
kathāya sannisinnāti pucchitvā, "imāya nāmāti vutte, "anacchariyaṃ
bhikkhave, yaṃ mama etarahi buddhabhūtassa aṅgārarāsito padumāni
uṭṭhitāni, tāni pubbe padesañāṇe vattamānassa bodhisattabhūtassāpi
me uṭṭhahiṃsūti vatvā "kadā bhante, ācikkhatha noti tehi yācito,
atītaṃ āharitvā
       "kāmaṃ patāmi nirayaṃ      uddhaṃpādo 1- avaṃsiro
        nānariyaṃ karissāmi;     handa piṇḍaṃ paṭiggahāti
imaṃ khadīraṅgārajātakaṃ 2- vitthāretvā kathesīti.
                      Garahadinnavatthu.
                 Pupphavaggavaṇṇanā niṭṭhitā.
                      Catuttho vaggo.
                       ---------
@Footnote: 1. uddhapādotipi atthi.  2. khu. jā. eka. 27/13. tadaṭṭhakathā 1/338.



The Pali Atthakatha in Roman Character Volume 20 Page 99. http://84000.org/tipitaka/read/attha_page.php?book=20&page=99&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=20&A=2038&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=20&A=2038&pagebreak=1#p99


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]