ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 560.

Sacittakaṃ lokavajjaṃ kāyakammaṃ akusalacittaṃ dukkhavedananti.
                         Navamaṃ.
     {1116} Dasame. Neva vūpakāseyyāti na gahetvā gaccheyya.
Na vūpakāsāpeyyāti imaṃ ayye gahetvā gacchāti aññaṃ
na āṇāpeyya. Sesamettha uttānameva. Dhuranikkhepasamuṭṭhānaṃ
akiriyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ
akusalacittaṃ dukkhavedananti.
                      Dasamasikkhāpadaṃ.
                   Gabbhinīvaggo sattamo.
     {1119} Kumārībhūtavaggassa paṭhamadutiyatatiyasikkhāpadāni tīhi
gihigatasikkhāpadehi sadisāneva. Yā pana tā sabbapaṭhamā dve
mahāsikkhamānā tā atikkantavīsavassāti veditabbā tā gihigatā
vā hontu agihigatā vā sikkhamānā icceva vattabbā.
Gihigatāti vā kumārībhūtāti vā na vattabbā. Gihigatāya dasavassakāle
sikkhāsammatiṃ datvā dvādasavassakāle upasampadā kātabbā.
Ekādasavassakāle datvā terasavassakāle kātabbā. Dvādasaterasa-
cuddasapaṇṇarasasoḷasasattarasaaṭṭhārasavassakāle sammatiṃ datvā
vīsativassakāle upasampadā kātabbā. Aṭṭhārasavassakālato
paṭṭhāya ca panāyaṃ gihigatātipi kumārībhūtātipi vattuṃ vaṭṭati.
Kumārībhūtā pana gihigatāti na vattabbā. Kumārībhūtā icceva
vattabbā. Mahāsikkhamānā pana gihigatātipi vattuṃ na vaṭṭati.



The Pali Atthakatha in Roman Character Volume 2 Page 560. http://84000.org/tipitaka/read/attha_page.php?book=2&page=560&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=11784&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=11784&pagebreak=1#p560


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]