ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 557.

     {1058} Navame sabbaṃ uttānameva. Imissāpi vitthāro bhikkhunovādake
vuttoyeva. Dhuranikkhepasamuṭṭhānaṃ akiriyā saññāvimokkhaṃ sacittakaṃ
lokavajjaṃ kāyakamamaṃ vacīkammaṃ akusalacittaṃ dukkhavedananti.
                         Navamaṃ.
     {1062} Dasame. Pasākheti adhokāye. Adhokāyo hi yasmā
tato rukkhassa sākhā viya ubho ūrū pabhijjitvā gatā tasmā
pasākhāti vuccati. {1065} Bhindātiādīsu sace bhinda phālehīti
sabbāni āṇāpeti so ca tatheva karoti cha āṇattidukkaṭāni
cha ca pācittiyāni āpajjati. Athāpi evaṃ āṇāpeti upāsaka
yaṅkiñci ettha kātabbaṃ taṃ sabbaṃ karohīti. So ca sabbānipi
bhedanādīni karoti. Ekavācāya cha dukkaṭāni cha pācittiyānīti
dvādasa āpattiyo. Sace pana bhedanādīsu ekaṃyeva vatvā imaṃ karohīti
āṇāpeti so ca sabbāni karoti yaṃ āṇattaṃ tasseva
karaṇe pācittiyaṃ sesesu anāpatti. Sesaṃ uttānameva.
     Kaṭhinasamuṭṭhānaṃ kiriyākiriyaṃ nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ
kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti.
                         Dasamaṃ.
                   Ārāmavaggo chaṭṭho.
     {1069} Gabbhinīvaggassa paṭhamasikkhāpade. Āpannasattāti kucchiṃ
paviṭṭhasattā.
                         Paṭhamaṃ.



The Pali Atthakatha in Roman Character Volume 2 Page 557. http://84000.org/tipitaka/read/attha_page.php?book=2&page=557&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=11721&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=11721&pagebreak=1#p557


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]