ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 553.

     {999} Chaṭṭhe sabbaṃ naggavagge āgārikasikkhāpade vuttanayeneva
veditabbaṃ. Ayaṃ pana viseso. Taṃ chassamuṭṭhānaṃ idaṃ sahatthāti
vuttattā eḷakalomasamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ acittakaṃ
paṇṇattivajjaṃ kāyakammaṃ ticittaṃ tivedananti.
                         Chaṭṭhaṃ.
     {1007} Sattame. Punapariyāyeti punavāre. Āpadāsūti mahagghaṃ
cīvaraṃ sarīrato mocetvā supaṭisāmitaṃ corā haranti evarūpāsu
āpadāsu anissajjitvā nivāsentiyā anāpatti. Sesaṃ
uttānamevāti. Kaṭhinasamuṭṭhānaṃ kāyavācato kāyavācācittato ca
samuṭṭhāti kiriyākiriyaṃ nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ
kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti.
                        Sattamaṃ.
     {1008} Aṭṭhame. Anissajjitvāti rakkhaṇatthāya adatvā imaṃ
jaggeyyāsīti evaṃ anāpucchitvāti attho. {1012} Pariyesitvā na
labhatīti paṭijaggikaṃ na labhati. Gilānāyāti vacībhedaṃ kātuṃ
asamatthāya. Āpadāsūti raṭṭhe bhijjante āvāse chaḍḍetvā
gacchanti evarūpāsu āpadāsu anāpatti. Sesaṃ uttānameva.
Samuṭṭhānādīni anantarasikkhāpadasadisānevāti.
                        Aṭṭhamaṃ.
     {1015-1016} Navame. Bāhirakaṃ anatthasaṃhitanti hatthiassarathadhanutharu-
sippaathabbanakhīlanavasīkaraṇasosāpanamantāgadappayogādibhedaṃ parūpaghātakaraṃ.



The Pali Atthakatha in Roman Character Volume 2 Page 553. http://84000.org/tipitaka/read/attha_page.php?book=2&page=553&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=11638&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=11638&pagebreak=1#p553


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]