ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 549.

Hetūdāharaṇādīhivividhehinayehiviññāpanā veditabbā na yācanā.
     {943} Caṅkamane nivattanagaṇanāya āpattiyo veditabbā. Tiṭṭhati vāti
ādīsu payogagaṇanāya. Uddisati vātiādīsu padādigaṇanāya.
Sesaṃ uttānameva. Tisamuṭṭhānaṃ kiriyākiriyaṃ saññāvimokkhaṃ
sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ dukkhavedananti.
                         Tatiyaṃ.
     {949} Catutthe. Sati antarāyeti dasavidhe antarāye sati.
Pariyesitvā na labhatīti aññaṃ upaṭṭhāyikaṃ na labhati. Gilānāyāti
sayaṃ gilānāya. Āpadāsūti tathārūpe upaddave sati anāpatti.
Sesaṃ uttānameva. Dhuranikkhepasamuṭṭhānaṃ akiriyā saññāvimokkhaṃ
sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ dukkhavedananti.
                        Catutthaṃ.
     {952} Pañcame. Aññaṃ āṇāpetīti ettha sace nikkaḍḍhāti
āṇattā ekappayogena bahūnipi dvārāni atikkāmeti ekā
āpatti. Atha imamimañca dvāraṃ atikkāmehīti evaṃ āṇattā
atikkāmeti dvāragaṇanāya āpattiyo. Sesaṃ uttānameva.
     Tisamuṭṭhānaṃ kiriyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ
vacīkammaṃ akusalacittaṃ dukkhavedananti.
                        Pañcamaṃ.
     {955} Chaṭṭhe sabbaṃ uttānameva. Samanubhāsanasamuṭṭhānaṃ akiriyā
saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ



The Pali Atthakatha in Roman Character Volume 2 Page 549. http://84000.org/tipitaka/read/attha_page.php?book=2&page=549&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=11553&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=11553&pagebreak=1#p549


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]