ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 547.

Nāma ye naccanti. Laṅghikā nāma ye vaṃsavarattādīsu laṅghanakammaṃ
karonti. Sokajjhāyikā nāma māyākārā. Kumbhathūnikā nāma
ghaṭakena kīḷanakā. Bibbisaṃkavādakātipi vadanti. Deti āpatti
pācittiyassāti ettha cīvaragaṇanāya āpattiyo veditabbā.
Sesaṃ uttānameva. Chassamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ
acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti.
                        Aṭṭhamaṃ.
     {921-924} Navame. Dubbalacīvarapaccāsāyāti dubbalāya cīvarapaccāsāya.
Ānisaṃsanti kiñcāpi na mayaṃ ayye sakkomāti vadanti idāni
tesaṃ kappāso āgamissati saddho pasanno puriso āgamissati
addhā dassatīti evaṃ ānisaṃsaṃ dassetvā nivārentiyā anāpatti.
Sesaṃ uttānameva. Tisamuṭṭhānaṃ kiriyā saññāvimokkhaṃ sacittakaṃ
lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ tivedananti.
                         Navamaṃ.
     {927} Dasame. Kaṭhinuddhāraṃ na dassantīti ettha kīdiso kaṭhinuddhāro
dātabbo kīdiso na dātabbo. Yassa atthāramūlako
mahānisaṃso ubbhāramūlako appo evarūpo na dātabbo. Yassa
pana atthāramūlako appānisaṃso ubbhāramūlako mahā evarūpo
dātabbo. Samānisaṃsopi saddhāparipālanatthaṃ dātabbova.
     {931} Ānisaṃsanti bhikkhunīsaṅgho jiṇṇacīvaro kaṭhinānisaṃsamūlako mahālābhoti
evarūpaṃ ānisaṃsaṃ dassetvā paṭibāhantiyā anāpatti. Sesaṃ



The Pali Atthakatha in Roman Character Volume 2 Page 547. http://84000.org/tipitaka/read/attha_page.php?book=2&page=547&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=11511&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=11511&pagebreak=1#p547


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]