ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 543.

Sesaṃ uttānameva. Kaṭhinasamuṭṭhānaṃ .pe. Tivedananti.
                      Chaṭṭhsikkhāpadaṃ.
     {864} Sattamepi sabbaṃ chaṭṭhe vuttanayeneva veditabbaṃ.
                     Sattamasikkhāpadaṃ.
     {869} Aṭṭhame sabbaṃ uttānameva. Tisamuṭṭhānaṃ kiriyā saññāvimokkhaṃ
sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ dukkhavedananti.
                     Aṭṭhamasikkhāpadaṃ.
     {875} Navame. Abhisapeyyāti sapathaṃ kareyya. Nirayena abhisapati
nāma niraye nibbattāmi avīcimhi nibbattāmi niraye nibbattatu
avīcimhi nibbattatūti evamādinā nayena akkosati paribhāsati.
Brahmacariyena abhisapati nāma gihinī homi odātavatthā homi
paribbājikā homi itarā vā edisā hotūti evamādinā nayena
akkosati. Vācāya vācāya pācittiyaṃ. Ṭhapetvā pana nirayañca
brahmacariyañca sunakhī sūkarī kāṇā kuṇītiādinā nayena akkosantiyā
vācāya vācāya dukkaṭaṃ. {878} Atthapurekkhārāyāti aṭṭhakathaṃ
kathentiyā. Dhammapurekkhārāyāti pāliṃ vācentiyā.
Anusāsanīpurekkhārāyāti idānipi tvaṃ edisā sādhu viramassu no ce
viramasi addhā puna evarūpāni kammāni katvā niraye uppajjissasi
tiracchānayoniyaṃ uppajjissasīti evaṃ anusāsaniyaṃ ṭhatvā vadantiyā
anāpatti. Sesaṃ uttānameva. Tisamuṭṭhānaṃ kiriyā saññāvimokkhaṃ



The Pali Atthakatha in Roman Character Volume 2 Page 543. http://84000.org/tipitaka/read/attha_page.php?book=2&page=543&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=11428&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=11428&pagebreak=1#p543


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]