ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 539.

Āpatti. Pāṭekkaṃ chaḍḍentiyā vatthugaṇanāya āpattiyo.
Āṇattiyaṃpi eseva nayo. Dantakaṭṭhachaḍḍanepi bhikkhuniyā
pācittiyameva. Bhikkhussa sabbattha dukkaṭaṃ. Sesaṃ uttānameva.
     Chassamuṭṭhānaṃ kiriyākiriyaṃ nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ
kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti.
                     Aṭṭhamasikkhāpadaṃ.
     {830-832} Navame. Yaṃ manussānaṃ upabhogaparibhogaṃ ropitanti khettaṃ vā
hotu nāḷikerādiārāmo vā yatthakatthaci ropitaharitaṭṭhāne etāni
vatthūni chaḍḍentiyā purimanayeneva āpattibhedo veditabbo.
Khette vā ārāme vā nisīditvā bhuñjamānā ucchuādīni khādati
gacchamānā ucchiṭṭhodakacalakādīni haritaṭṭhāne chaḍḍeti antamaso
udakaṃ pivitvā matthakacchinnanāḷikeraṃpi chaḍḍeti pācittiyameva.
Bhikkhuno dukkaṭaṃ. Kasitaṭṭhāne pana nikkhittabīje yāva aṅkuraṃ na
uṭṭhahati tāva sabbesaṃ dukkaṭaṃ. Anikkhittabījesu khettakoṇādīsu
vā asañjātaropitesu khettamariyādādīsu vā chaḍḍetuṃ vaṭṭati.
Manussānaṃ kacavarachaḍḍanaṭṭhānepi vaṭṭati. Chaḍḍitakkhetteti manussesu
sassaṃ uddharitvā gatesu chaḍḍitakkhettaṃ nāma hoti tattheva
vaṭṭati. Yattha pana lāyitaṃ pubbaṇṇādi puna uṭṭhahissatīti
rakkhanti tattha yathāvatthukameva. Sesaṃ uttānameva.
Chassamuṭṭhānaṃ kiriyākiriyaṃ .pe. Tivedananti.
                      Navamasikkhāpadaṃ.



The Pali Atthakatha in Roman Character Volume 2 Page 539. http://84000.org/tipitaka/read/attha_page.php?book=2&page=539&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=11343&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=11343&pagebreak=1#p539


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]