ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 535.

Kāyato kāyavācato kāyacittato kāyavācācittato ca samuṭṭhāti
kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ
ticittaṃ tivedananti.
                      Dutiyasikkhāpadaṃ.
     {803-804} Tatiye. Talaghāṭaketi muttakaraṇatalaghāṭake. Antamaso
uppalapattenapīti ettha pattaṃ tāva mahantaṃ. Kesarenāpi pahāraṃ
dentiyā āpattiyeva. {805} Ābādhapaccayāti gaṇḍuṃ vā vaṇaṃ vā
pariharituṃ vaṭṭati. Sesaṃ uttānameva. Paṭhamapārājikasamuṭṭhānaṃ
kiriyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ akusalacittaṃ
dvivedananti.
                      Tatiyasikkhāpadaṃ.
     {806} Catutthe. Purāṇarājorodhoti purāṇe gihibhāve rañño
orodho. Cirāciraṃ gacchatīti cirena cirena gacchati. Dhārethāti
sakkotha. Kassidaṃ kammanti vutte anārocitepi etā mayi āsaṅkaṃ
karissantīti maññamānā evamāha mayhidaṃ kammanti. {807} Jatumaṭṭhaketi
jatunā kate maṭṭhadaṇḍake. Vatthuvasenevetaṃ vuttaṃ. Yaṅkiñci
pana daṇḍakaṃ pavesentiyā āpattiyeva. Tenāha antamaso
uppalapattaṃpi muttakaraṇaṃ pavesetīti ca etaṃpi ca atimahantaṃ
kesaramattaṃpi pana pavesentiyā āpattieva. Sesaṃ uttānameva.
Samuṭṭhānādīni talaghāṭake vuttasadisānevāti.
                     Catutthasikkhāpadaṃ.



The Pali Atthakatha in Roman Character Volume 2 Page 535. http://84000.org/tipitaka/read/attha_page.php?book=2&page=535&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=11259&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=11259&pagebreak=1#p535


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]