ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 533.

Pācittiyā dhammāti evamettha attho daṭṭhabbo. Sesaṃ
vuttanayamevāti.
        Samantapāsādikāya vinayasaṃvaṇṇanāya bhikkhunīvibhaṅge tiṃsaka-
                   kaṇḍavaṇṇanā niṭṭhitā.
                    --------------
                     Khuddakakaṇḍavaṇṇanā
            tiṃsakānantaraṃ dhammā     chassaṭṭhisatasaṅgahā
            saṅgītā ye ayaṃ dāni   hoti tesaṃpi vaṇṇanā.
     {793} Tattha lasuṇavaggassa tāva paṭhamasikkhāpade. Dve tayo
bhaṇḍiketi dve vā tayo vā poṭṭalake. Sampuṇṇamiñjānametaṃ
adhivacanaṃ. Na mattaṃ jānitvāti pamāṇaṃ ajānitvā khettapālassa
vārentassa vārentassa bahulasuṇaṃ āharāpesi. Aññataraṃ
haṃsayoninti suvaṇṇahaṃsayoniṃ. So tāsaṃ ekekanti so haṃso
jātissaro ahosi. Atha pubbasinehena āgantvā tāsaṃ ekekaṃ
pattaṃ deti. Taṃ tāpana tāḷanachedanakkhamaṃ suvaṇṇameva hoti.
     {795} Māgadhikanti magadhesu jātaṃ. Magadharaṭṭhe jātaṃ lasuṇameva hi
idha lasuṇanti adhippetaṃ. Taṃpi bhaṇḍikalasuṇameva na ekadvitimiñjakaṃ.
Kurundiyaṃ pana jātidesaṃ avatvā māgadhikaṃ nāma bhaṇḍikalasuṇanti
vuttaṃ. Ajjhohāre ajjhohāreti ettha sace dve tayo
bhaṇḍike ekatoyeva saṅgharitvā ajjhoharati ekaṃ pācittiyaṃ.



The Pali Atthakatha in Roman Character Volume 2 Page 533. http://84000.org/tipitaka/read/attha_page.php?book=2&page=533&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=11218&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=11218&pagebreak=1#p533


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]