ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 530.

Telena me atthoti idaṃ kira sā āhaṭasappiṃ datvā telaṃpi āharissatīti
maññamānā āha. Viññāpetvāti jānāpetvā idaṃ nāma
āharāti yācitvā vā. {752} Tañceva viññāpetīti yaṃ paṭhamaṃ
viññattaṃ taṃ thokaṃ nappahoti tasmā puna tañceva
viññāpetīti attho. Aññañca viññāpetīti sace paṭhamaṃ sappi
viññattaṃ yamakaṃ pacitabbanti ca vejjena vuttattā telena attho
hoti tato telenāpi me atthoti evaṃ aññaṃpi viññāpeti.
Ānisaṃsaṃ dassetvā viññāpetīti sace kahāpaṇassa sappi ābhaṭaṃ
hoti iminā mūlena diguṇaṃ telaṃ labbhati tenāpi ca idaṃ kiccaṃ
niccaṃ nippajjati tasmā telaṃ āharāti evaṃ ānisaṃsaṃ dassetvā
viññāpetīti. Sesaṃ uttānameva. Chassamuṭṭhānaṃ kiriyākiriyaṃ
nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ
ticittaṃ tivedananti.
                     Catutthasikkhāpadaṃ.
     {753} Pañcame. Sikkhamāneti idaṃ kira sā kuladhītā ayaṃ aḍḍhā
evaṃ vuttā idaṃ telaṃ ṭhapetvā sappiṃpi me attano kulagharā
āharissatīti maññamānā āha. Cetāpetvāti jānāpetvā
icceva attho. Sesaṃ sabbaṃ catutthasadisamevāti.
                     Pañcamasikkhāpadaṃ.
     {758} Chaṭṭhe. Chandakanti idaṃ nāma dhammakiccaṃ karissāma yaṃ
sakukotha taṃ dethāti evaṃ paresaṃ chandaṃ ca ruciṃ ca uppādetvā



The Pali Atthakatha in Roman Character Volume 2 Page 530. http://84000.org/tipitaka/read/attha_page.php?book=2&page=530&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=11155&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=11155&pagebreak=1#p530


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]