ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 529.

Idha ekāhaṃpi natthi. Sesaṃ tādisameva. Idaṃpi kaṭhinasamuṭṭhānaṃ
kāyavācato kāyavācācittato ca samuṭṭhāti kiriyā nosaññāvimokkhaṃ
acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti.
                      Paṭhamasikkhāpadaṃ.
     {738} Dutiye. Duccolāti virūpacolā jiṇṇacolāti attho.
Apayyāhīti api ayyāhi. {740} Ādissa dinnanti sampattā bhājentūti
vatvāpi idaṃ gaṇassa idaṃ tumhākaṃ dammīti vatvā vā
dātukamyatāya pādamūle ṭhapetvā vā dinnaṃpi ādissa dinnaṃ nāma
hoti etaṃ sabbaṃpi akālacīvaraṃ. Ayyāya dammīti evaṃ paṭiladdhaṃ
pana yathādāneyeva upanetabbaṃ. Sesaṃ uttānameva. Tisamuṭṭhānaṃ
kiriyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ
akusalacittaṃ tivedananti.
                      Dutiyasikkhāpadaṃ.
     {743-745} Tatiye. Handāti gaṇha. Sayaṃ acchindatīti ekaṃ datvā
ekaṃ acchindantiyā ekaṃ nissaggiyaṃ bahūsu bahūni. Sace saṃharitvā
ṭhapitāni ekato acchindati vatthugaṇanāya āpattiyo. Bandhitvā
ṭhapitesu pana ekā va āpatti. Sesaṃ uttānameva. Tisamuṭṭhānaṃ
kiriyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ
akusalacittaṃ dukkhavedananti.
                      Tatiyasikkhāpadaṃ.
     {748} Catutthe. Kayenāti mūlena. Na me āvuso sappinā attho



The Pali Atthakatha in Roman Character Volume 2 Page 529. http://84000.org/tipitaka/read/attha_page.php?book=2&page=529&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=11134&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=11134&pagebreak=1#p529


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]