ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 527.

     {715} Aṭṭhame. Kismiṃcideva adhikaraṇeti catunnaṃ aññatarasmiṃ.
Padabhājane pana kevalaṃ adhikaraṇavibhāgaṃ dassetuṃ adhikaraṇaṃ nāma
cattāri adhikaraṇānītiādi vuttaṃ. Sesaṃ uttānameva saddhiṃ
samuṭṭhānādīhīti.
                     Aṭṭhamasikkhāpadaṃ.
     {723} Navame. Saṃsaṭṭhāti missībhūtā. Ananulomikenāti pabbajitānaṃ
ananulomikena. Kāyikena vācasikena saṃsaṭṭhāti gihīnaṃ
koṭṭanapacanagandhapiṃsanamālāgaṇṭhanādinā kāyikena sāsanapaṭisāsana-
haraṇasañcarittādinā vācasikena ca saṃsaṭṭhā. Pāpo kittisaddo
etāsanti pāpasaddā. Pāpo ājīvasaṅkhāto siloko etāsanti
pāpasilokā. Sesaṃ uttānameva saddhiṃ samuṭṭhānādīhi.
                      Navamasikkhāpadaṃ.
     {727} Dasame. Evācārāti evaṃācārā yādiso tumhākaṃ
ācāro tādiso ācāroti attho. Esa nayo sabbattha.
Aññāyāti avaññāya nīcaṃ katvā jānanāya. Paribhavenāti kiṃ
imā karissantīti evaṃ paribhavitvā jānanena. Akkhantiyāti
asahanatāya kopenāti attho. Vebhassāti balavabhassabhāvena attano
attano balappakāsanasamutrāsanenāti attho. Dubalyāti tumhākaṃ
dubbalabhāvena. Sabbattha uññāya ca paribhavena cāti evaṃ
samuccayattho daṭṭhabbo. Viviccathāti vinā hotha. Sesaṃ uttānameva
saddhiṃ samuṭṭhānādīhi.
                      Dasamasikkhāpadaṃ.



The Pali Atthakatha in Roman Character Volume 2 Page 527. http://84000.org/tipitaka/read/attha_page.php?book=2&page=527&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=11092&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=11092&pagebreak=1#p527


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]