ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 525.

Evarūpe savanūpacāre vijahite na rakkhati vijahitamatteva āpatti
saṅghādisesassa. Ekā maggaṃ gacchantī ohīyati saussāhā ce hutvā
idāni pāpuṇissāmīti anubandhati anāpatti. Sace purimāyo
aññena maggena gacchanti pakkantā nāma honti anāpattiyeva.
Dvinnaṃ gacchantīnaṃ ekā anubandhituṃ asakkontī gacchatu ayanti
ohīyati. Itarāpi ohīyatu ayanti gacchati. Dvinnaṃpi āpatti.
Sace pana gacchantīsu purimāpi aññaṃ maggaṃ gaṇhāti pacchimāpi
aññaṃ. Ekā ekissā pakkantaṭṭhāne tiṭṭhati dvinnaṃpi
anāpatti. {693} Pakkhasaṅkantā vāti tiṭṭhāyatanaṃ 1- saṅkantā. Sesaṃ
uttānameva. Paṭhamapārājikasamuṭṭhānaṃ kiriyā saññāvimokkhaṃ
sacittakaṃ paṇṇattivajjaṃ kāyakammaṃ ticittaṃ tivedananti.
                      Tatiyasikkhāpadaṃ.
     {694-698} Catutthe. Pādapiṭhaṃ nāma dhotapādaṭṭhapanakaṃ. Pādakaṭhalikaṃ
nāma adhotapādaṭṭhapanakaṃ. Anaññāya gaṇassa chandanti tasseva
kārakagaṇassa chandaṃ ajānitvā. Vatte vattantinti
tecattāḷīsappabhede netthāravatte vattamānaṃ. Sesaṃ uttānameva.
     Dhuranikkhepasamuṭṭhānaṃ kāyavācācittato samuṭṭhāti kiriyākiriyaṃ
saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ
dukkhavedananti.
                     Catutthasikkhāpadaṃ.
     {701} Pañcame. Ekato avassuteti ettha bhikkhuniyā avassutabhāvo
@Footnote: 1. titthāyatanaṃ bhaveyYu.



The Pali Atthakatha in Roman Character Volume 2 Page 525. http://84000.org/tipitaka/read/attha_page.php?book=2&page=525&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=11047&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=11047&pagebreak=1#p525


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]