ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 511.

Āpattibhedo vuttoti veditabbo. Tatrāyaṃ ādito paṭṭhāya
vinicchayo. Bhikkhunī kāyasaṃsaggarāgena avassutā purisopi tatheva
adhakkhake ubbhajānumaṇḍale kāyappadese kāyasaṃsaggasādiyane sati
bhikkhuniyā pārājikaṃ. Bhikkhuniyā kāyasaṃsaggarāgo purisassa
methunarāgo vā gehasitappemaṃ vā suddhacittaṃ vā hotu thullaccayameva.
Bhikkhuninā methunarāgo purisassa kāyasaṃsaggarāgo vā methunarāgo
vā gehasitappemaṃ vā suddhacittaṃ vā hotu dukkaṭaṃ. Bhikkhuniyā
gehasitappemaṃ purisassa vuttesu catūsu yaṃ vā taṃ vā hotu
dukkaṭameva. Bhikkhuniyā suddhacittaṃ purisassa vuttesu catūsu
yaṃ vā taṃ vā hotu anāpatti. Sace pana bhikkhu ceva hoti
bhikkhunī ca ubhinnaṃ kāyasaṃsaggarāgo bhikkhussa saṅghādiseso
bhikkhuniyā pārājikaṃ. Bhikkhuniyā kāyasaṃsaggarāgo bhikkhussa
methunarāgo vā gehasitappemaṃ vā bhikkhuniyā thullaccayaṃ bhikkhussa
dukkaṭaṃ. Ubhinnaṃ methunarāgo vā gehasitappemaṃ vā ubhinnaṃpi
dukkaṭameva. Yassa yattha suddhacittaṃ tassa tattha anāpatti.
Ubhinnaṃpi suddhacittaṃ ubhinnaṃpi anāpatti. {663} Anāpatti asañciccāti
ādīsu virajjhitvā vā āmasantiyā aññāvihitāya vā ayaṃ
puriso vā itthī vāti ajānantiyā vā tena phuṭṭhāyapi taṃ phasasaṃ
asādiyantiyā vā āmasanepi sati anāpatti. Sesaṃ sabbattha
uttānameva. Paṭhamapārājikasamuṭṭhānaṃ kiriyā saññāvimokkhaṃ
sacittakaṃ lokavajjaṃ kāyakammaṃ akusalacittaṃ dvivedananti.
                 Paṭhamapārājikasikkhāpadaṃ.



The Pali Atthakatha in Roman Character Volume 2 Page 511. http://84000.org/tipitaka/read/attha_page.php?book=2&page=511&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=10751&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=10751&pagebreak=1#p511


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]