ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 502.

Kodaṇḍoti athakho sabbāpi dhanuvikati saddhiṃ saravikatiyā āvudhanti
veditabbā. Tasmā saddhiṃ vā sarena dhanuṃ gahetvā suddhadhanuṃ vā
suddhasaraṃ vā sajiyadhanuṃ vā nijjiyadhanuṃ vā gahetvā ṭhitassa vā
nisinnassa vā dhammaṃ desetuṃ na vaṭṭati. Sace panassa dhanu
kaṇṭhepi paṭimukkaṃ hoti yāva hatthena na gaṇhāti tāva
dhammaṃ desetuṃ vaṭṭatiyevāti.
                      Chaṭṭho vaggo.
     {638} Akkantassāti chattadaṇḍake aṅgulantaraṃ appavesetvā kevalaṃ
pādukaṃ akkamitvā ṭhitassa. Paṭimukkassāti paṭimuñcitvā ṭhitassa.
Upāhanāyapi eseva nayo. Omukkoti panettha paṇhikabandhaṃ
omuñcitvā ṭhito vuccati. {640} Yānagatassāti ettha sacepi dvīhi
janehi hatthasaṅghāṭena gahito sāṭake vā ṭhapetvā aṃsena vayhati
ayutte vā vayhādike yāne visaṅkharitvā vā ṭhapite cakkamattepi
nisinno yānagatotveva saṅkhyaṃ gacchati. Sace pana dvepi
ekayāne nisinnā honti vaṭṭati. Visuṃ nisinnesupi ucce
yāne nisinnena nīce yāne nisinnassa dhammaṃ desetuṃ vaṭṭati.
Samappamāṇepi vaṭṭati. Purime yāne nisinnena pacchime nisinnassa
dhammaṃ desetuṃ vaṭṭati. Pacchime pana uccatarepi nisinnena dhammaṃ
desetuṃ na vaṭṭati. {641} Sayanagatassāti antamaso kaṭasārakepi
pakatibhūmiyaṃpi nipannassa uccepi mañce vā piṭhe vā bhūmippadese
vā ṭhitena vā nisinnena vā dhammaṃ desetuṃ na vaṭṭati.



The Pali Atthakatha in Roman Character Volume 2 Page 502. http://84000.org/tipitaka/read/attha_page.php?book=2&page=502&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=10567&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=10567&pagebreak=1#p502


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]