ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 499.

     {606} Sakkaccanti etthāpi asakkaccaṃ paṭiggahaṇeyeva āpatti.
Paṭiggahitaṃ pana paṭiggahitameva. Sakkaccanti ca pattasaññīti ca
ubhayaṃ vuttanayameva. {608} Sapadānanti tattha tattha odhiṃ akatvā
anupaṭipāṭiyā. Samasūpake vattabbaṃ vuttanayameva. {610} Thūpatoti matthakato
vemajjhatoti attho. {611} Paṭicchādetvā dentīti māghātasamayādīsu
paṭicchannaṃ byañjanaṃ katvā denti. Viññattiyaṃ vattabbaṃ natthi.
     {614} Ujjhānasaññisikkhāpadepi gilāno na muccati. {615} Nātimahanto kavaḷoti
mayuraṇḍaṃ atimahantaṃ kukkuṭaṇḍaṃ atikhuddakaṃ tesaṃ vemajjhappamāṇo.
Khajjaketi ettha mūlakhādanīyādi sabbaṃ gahetabbaṃ.
                     Catuttho vaggo.
     {617} Anāhaṭeti anāharite mukhadvāraṃ asampāpiteti attho.
     {618} Sabbaṃ hatthanti sakalaṃ hatthaṃ. {619} Sakavaḷenāti ettha dhammaṃ kathento
harītakaṃ vā laṭṭhimadhukaṃ vā mukhe pakkhipitvā katheti yattakena
vacanaṃ aparipuṇṇaṃ na hoti tattake mukhamhi sante kathetuṃ vaṭṭati.
     {620} Piṇḍkkhepakanti piṇḍaṃ ukkhipitvā ukkhipitvā. {621} Kavaḷāvacchedakanti
kavaḷaṃ avacchinditvā avacchinditvā. {622} Avagaṇḍakārakanti makkaṭo
viya gaṇḍe katvā katvā. {623} Hatthaniddhūnakanti hatthaṃ niddhūnitvā
niddhūnitvā. {624} Sitthāvakārakanti sitthāni avakīritvā avakīritvā.
     {625} Jivhānicchārakanti jivhaṃ nicchāretvā nicchāretvā. {626} Capucapukārakanti
capucapūti evaṃ saddaṃ katvā katvā.
                     Pañcamavaggo 1-.
@Footnote: 1. pañcamo vaggoti yujjati.



The Pali Atthakatha in Roman Character Volume 2 Page 499. http://84000.org/tipitaka/read/attha_page.php?book=2&page=499&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=10504&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=10504&pagebreak=1#p499


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]